________________ // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // वस्तुतोऽचिन्त्यशक्तित्वादे(त्वमे)व चेदिष्यते परैः / द्रव्यरूपस्य पर्यायै-रैक्यं दृष्टं न कि मतम् ? न हि द्रव्यातिरेकेण, पर्यायाः सन्ति केचन / द्रव्यमेव ततः सत्यं, भ्रान्तिरन्या तु चित्रवत् पर्यायव्यतिरेकेण, द्रव्यं नास्तीह किञ्चन / भेद एव ततः सत्यो, भ्रान्तिस्तद्धौव्यकल्पना नाभेदमेव पश्यामो, भेदं नापि च केवलम् / जात्यन्तरं तु पश्याम-स्तेनानेकान्तसाधनम् सुखदुःखादिसम्बन्धो, युज्यते कथमन्यथा ? / व्यर्थः श्रमस्ततोऽन्येषां, दुस्तर्काकुलचेतसाम् ननुत्पादादयो धर्मा, भिन्नाः स्युर्धर्मिणो यदा / नीरूपत्वं तदा तस्य, वाच्यं वा लक्षणान्तरम् अभेदे युक्तता न स्यात्, अस्याभेदव्यपेक्षणात् / सम्बन्धशब्दो नायं यद्, न-द्वयेन विना स तु किं चोत्पादादियोगित्व-मुत्पादादेर्यदेष्यते / अनवस्था तदा मृग्यं, तेनान्यद्वस्तुलक्षणम् सत्त्वं हि वस्तुनो रूपं, सदिति प्रत्ययो यतः / सत्त्वरूपवियोगेन, नोत्पादादेरपि स्थितिः यदुत्पादव्ययध्रौव्य-युक्तं तेभ्यः परं न तत् / किन्त्वभेदांशमाश्रित्य, तेषामेव तथा स्थितिः भिन्नशब्दप्रवृत्तिश्च, भेदांशस्यापि सम्भवात् / निरपेक्षौ न चान्योऽन्यं, भेदाभेदाविमौ क्वचित् वस्तुनस्तन्न नैरूप्यं, न चान्यदपि दूषणम् / सदिति प्रत्ययोऽप्येष, तत एवोपजायते // 26 // // 27 // // 28 // // 29 // // 30 // // 31 // 123