________________ // 8 // - // 9 // // 12 // // 13 // यदसत्तन्न केनापि, क्रियते वियदब्जवत् / उपादानं न चेह स्यात्, सर्वं सर्वत्र वा भवेत् / कार्यकारणभावादि-व्यवस्थाप्यत्र दुर्घट / शक्तीनां नियमोऽप्येष, स्यात्सत्त्वेन विना कथम् भिन्नो भावादभिन्नो वा, नाशः किं वा स एव न? / भेदे वस्तूपलभ्येत, तादवस्थ्यप्रसङ्गतः अभेदे भाव एवाय मभावः केवलोऽथवा। ततः सहावभासेत, भावो यद्वा कदापि न अभावेऽपि च नाशस्य, वक्तुमेतदसाम्प्रतम् / न तस्य किञ्चिद्भवति, न भवत्येव केवलम् विद्युदाद्यपि नात्यन्तं, नाशित्वेन प्रकाशते / अन्धकाराद्युपादान-भावेनास्यैव सम्भवात् न चैवं तस्य रूपस्य, नाशे पूर्वसमुद्भवः / तदन्यस्यापि तन्नाशस्वभावस्य प्रसूतितः कर्मतत्फलसम्बन्ध-बन्धमोक्षाद्यसङ्गतिः। स्फुटैव सर्वथोच्छेदे, सन्तानः स्वः परो न वा? इन्द्रियाधीनजन्मेय-मभेदग्राहिणी मतिः / प्रामाण्यं बाधवैकल्या-दश्नुते भेदबुद्धिवत् यदभेदस्य भेदेन, भवनं सोऽयमन्वयः / एकान्तेन न नित्यत्वं, प्रमाणानुपपत्तितः भावा ज्ञेयस्वभावाश्चे-न्नित्यं तज्ज्ञानसम्भवः / त(अ) थाज्ञेयस्वभावास्ते, कदा तज्ज्ञानसम्भवः ? सहकारिव्यपेक्षाऽपि, नित्यैकान्ते न युज्यते / नाधेयं नापनेयं वा, रूपं तैस्तस्य किञ्चन // 14 // // 16 // // 17 // // 18 // // 19 // 12