________________ वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेन्महनीयमुख्य / लकेम जङ्घालतया समुद्रं, वहेम चन्द्रद्युतिपानतृष्णाम् // 31 // इदं तत्त्वाऽतत्त्वव्यतिकरकरालेऽन्धतमसे, जगन्मायाकारैरिव हतपरैर्हा ! विनिहितम् तदुद्धत्तुं शक्तो नियतमविसंवादिवचनस्त्वमेवातस्त्रातस्त्वयि कृतसर्पयाः कृतधियः // 32 // // 1 // चान्द्रकुलनभोमणिप्रद्युम्नसूरिशिष्यचन्द्रसेनसूरिविरचिता ॥उत्पादादिसिद्धिः॥ यस्योत्पादव्ययध्रौव्य-युक्तवस्तूपदेशतः / सिद्धमाप्तस्वभावत्वं, तस्मै सर्वविदे नमः यदुत्पादव्ययध्रौव्य-योगितां न बिभर्ति वै। तादृशं शशशृङ्गादि-रूपमेव परं यदि // 2 // न यत्सत्ताभिसम्बन्धा-न शक्ते!पलब्धितः / विनोत्पादव्ययध्रौव्यै-र्वस्तुत्वमुपपद्यते // 3 // उत्पादो वस्तुनो भावो, नाशस्तस्य व्ययो मतः / ध्रौव्यमन्वितरूपत्व-मेकं नान्योन्यवर्जितम् // 4 // अविनाभावि यद्येन, न तत्तेन विरुध्यते। . वृक्षत्वेनेव चूतत्व-मिहाप्येवं व्यवस्थितिः // 5 // नाशतः सर्वथा भावो, न नाशः सर्वथा सतः / नान्वयोऽपि विनैताभ्यां, प्रमाणे प्रतिभासते उत्पादो यदि दृष्टत्वा-दिष्टः प्रामाणिकैः परैः / तद्रूपपरिणामोऽयं, तदेष्टव्यस्ततो न किम् 121 // 6 // // 7 //