________________ सा वासना सा क्षणसन्ततिश्च, नाभेदभेदाऽनुभयैर्घटते / ततस्तटाऽदर्शिशकुन्तपोतन्यायात् त्वदुक्तानि परे श्रयन्तु // 19 // विनाऽनुमानेन पराभिसन्धिमसंविदानस्य तु नास्तिकस्य / न साम्प्रतं वक्तुमपि क्व चेष्टा, व दृष्टमात्रं च हहा ! प्रमादः .. प्रतिक्षणोत्पादविनाशयोगिस्थिरैकमध्यक्षमपीक्षमाणः / जिन ! त्वदाज्ञामवमन्यते यः, स वातकी नाथ ! पिशाचकी वा अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् / इति प्रमाणान्यपि ते कुवादिकुरङ्गसन्त्रासनसिंहनादाः // 22 // अपर्ययं वस्तु नमस्यमानमद्रव्यमेतच्च विविच्यमानम् / आदेशभेदोदितसप्तभङ्गमदीदृशस्त्वं बुधरूपवेद्यम् // 23 // उपाधिभेदोपहितं विरुद्धं, नार्थेप्वंसत्त्वं सदवाच्यते च / .. इत्यप्रबुध्यैव विरोधभीता, जडास्तदेकान्सहताः पतन्ति // 24 // स्यान्नाशि नित्यं सदृशं विरूपं, वाच्यं न वाच्यं सदसत्तदेव। . विपश्चितां नाथ ! निपीततत्त्वसुधोद्गतोद्गारपरम्परेयम् // 25 // य एव दोषाः किल नित्यवादे, विनाशवादेऽपि समास्त एव / परस्परध्वंसिषु कण्टकेषु, जयत्यधृष्यं जिन ! शासनं ते // 26 // नैकान्तवादे सुखदुःखभोगौ, न पुण्यपापे न च बन्धमोक्षौ / दुर्नीतिवादव्यसनासिनैवं, परैविलुप्तं जगदप्यशेषम् // 27 // सदेव सत् स्यात्सदिति त्रिधाऽर्थो, मीयेत दुर्नीतिनय-प्रमाणैः / यथार्थदर्शी तु नयप्रमाणपथेन दुर्नीतिपथं त्वमाऽऽस्थः // 28 // मुक्तोऽपि वाऽभ्येतु भवं भवो वा, भवस्थशून्योऽस्तु मितात्मवादे / षड्जीवकायं त्वमनन्तसङ्ख्यमाख्यस्तथा नाथ ! यथा न दोष:२९ // अन्योऽन्यपक्षप्रतिपक्षभावाद्, यथा परे मत्सरिणः प्रवादाः / नयानशेषानविशेषमिच्छन्, न पक्षपाती समयस्तथा ते // 30 // 10