________________ न धर्ममित्वमतीवभेदे, वृत्त्याऽस्ति चेन त्रितयं चकास्ति / इहेदमित्यस्ति मतिश्च वृत्तौ, न गौणभेदोऽपि च लोकबाधः।। 7 // सतामपि स्यात् क्वचिदेव सत्ता, चैतन्यमौपाधिकमात्मनोऽन्यत् / न संविदानन्दमयी च मुक्तिः सुसूत्रमासूत्रितमत्वदीयैः // 8 // यत्रैव यो दृष्टगुणः स तत्र, कुम्भादिवनिष्प्रतिपक्षमेतत् / / तथापि देहाद् बहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति // 9 // स्वयं विवादग्रहिले वितण्डापाण्डित्यकण्डूलमुखे जनेऽस्मिन् / मायोपदेशात् परमर्म भिन्दन्नहो ! विरक्को मुनिरन्यदीयः // 10 // न धर्महेतुर्विहिताऽपि हिंसा, नोत्सृष्टमन्यार्थमपोद्यते च / . स्वपुत्रघातानृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम् // 11 // स्वार्थावबोधक्षम एव बोधः प्रकाशते नार्थकथाऽन्यथा तु / परे परेभ्यो भयतस्तथापि, प्रपेदिरे ज्ञानमनात्मनिष्ठम् // 12 // माया सती चेद् द्वयतत्त्वसिद्धिरथासती हन्त ! कुतः प्रपञ्चः / मायैव चेदर्थसहा च तत्किं, माता च वन्ध्या च भवत्परेषाम् ? अनेकमेकात्मकमेव वाच्यं, द्वयात्मकं वाचकमप्यवश्यम् / अतोऽन्यथावाचकवाच्यक्लृप्तावतावकानां प्रतिभाप्रमादः // 14 // चिदर्थशून्या च जडा च बुद्धिः, शब्दादितन्मात्रजमम्बरादि / न बन्धमोक्षौ पुरुषस्य चेंति, कियज्जडैन ग्रथितं विरोधि॥ 15 // न तुल्यकालः फलहेतुभावो, हेतौ विलीने न फलस्य भावः / न संविदद्वैतपथेऽर्थसंविद्, विलूनशीण सुगतेन्द्रजालम् // 16 // विना प्रमाणं परवन्न शून्यः, स्वपक्षसिद्धेः पदमश्नुवीत / कुप्येत् कृतान्तः स्पृशते प्रमाणमहो ! सुदृष्टं त्वदसूयिदृष्टम्।॥ 17 // कृतप्रणाशाऽकृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान् / उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन्नहो ! महासाहसिकः परस्ते॥ 18 // 119