________________ तमःस्पृशामप्रतिभासभाजं, भवन्तमप्याशु विविन्दते याः / महेम चन्द्रांशुशावदातास्तास्तर्कपुण्या जगदीश ! वाचः // 30 // यत्र तत्र समये यथा तथा, योऽसि सोऽस्यभिधया यया तया। वीतदोषकलुषः स चेद्भवानेक एव भगवन् ! नमोऽस्तु ते 31 // इदं श्रद्धामात्रं तदथ परनिन्दां मृदुधियो, विगाहन्तां हन्त ! प्रकृतिमरवादव्यसनिनः / अरक्तद्विष्टानां जिनवर ! परीक्षाक्षमधिया- . मयं तत्त्वालोकः स्तुतिमयमुपाधि विधृतवान् .. . H पू.आ.श्रीहेमचन्द्रसूरिविरचिता // अन्ययोगव्यवच्छेदद्वात्रिंशिका // अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्यपूज्यम् / / श्रीवर्द्धमानं जिनमाप्तमुख्यं, स्वयम्भुवं स्तोतुमहं यतिष्ये // 1 // अयं जनो नाथ ! तव स्तवाय, गुणान्तरेभ्यः स्पृहयालुरेव / विगाहतां किन्तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्धः // 2 // गुणेष्वसूयां दधतः परेऽमी, मा शिश्रियन्नाम भवन्तमीशम् / तथापि सम्मील्य विलोचनानि, विचारयन्तां नयवर्ती सत्यम् 3 // स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो, भावा न भावान्तरनेयरूपाः / परात्मतत्त्वादतथात्मतत्त्वाद्, द्वयं वदन्तोऽकुशलाः स्खलन्ति॥ 4 // आदीपमाव्योम समस्वभावं, स्याद्वादमुद्राऽनतिभेदि वस्तु / तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विषतां प्रलापाः // 5 // कर्ताऽस्ति कश्चिज्जगतः स चैकः, स सर्वगः स स्ववंशः स नित्यः इमाः कुहेवाकविडम्बनाः स्युस्तेषां न येषामनुशासकस्त्वम् // 6 // 118