________________ वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभा- क्षान्तिमाध्य स्थ्यैरुभयांभिमता:सभ्याः - // 18 // वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारेणाग्रवा दोत्तरखादनिर्देशः साधकबाधकोक्तिगुणदोषावधारणं यथावसरं तत्त्वप्रकाशनेन कथाविरमणम् यथासम्भवं सभायां कथाफलकथनं चैषां कर्माणि प्रज्ञाज्ञैश्चर्यक्षमामाध्यस्थ्यसम्पन्नः सभापतिः // 20 // वादिसभ्याभिहितावधारणं कलहव्यपोहादिकं चास्य कर्म // 21 // सजिगीषुकेऽस्मिन्यावत्सभ्यापेक्षं स्फूर्ती वक्तव्यम् // 22 // उभयोस्तत्त्वनिर्णिनीषुत्वे यावत्तत्त्वनिर्णयं यावत्स्फूर्ति च वाच्यम् 23 पू.आ.श्रीहेमचन्द्रसूरिविरचिता ॥अयोगव्यवच्छेदद्वात्रिंशिका // अगम्यमध्यात्मविदामवाच्यं, वचस्विनामक्षवतां परोक्षम् / / श्रीवर्द्धमानाभिधमात्मरूपमहं स्तुतेर्गोचरमानयामि // 1 // स्तुतावशक्तिस्तव योगिनां न किं, गुणानुरागस्तु ममापि निश्चलः / इदं विनिश्चित्य तव स्तवं वदन्, न बालिशोऽप्येष जनोऽपराध्यति व सिद्धसेनस्तुतयो महार्था ?, अशिक्षिताऽऽलापकला क्व चैषा ? तथापि यूथाधिपतेः पथिस्थः; स्खलद्गतिस्तस्य शिशुर्न शोच्यः 3 जिनेन्द्र ! यानेव विबाधसे स्म, दुरन्तदोषान् विविधैरुपायैः / / त एवः चित्रं त्वदसूययेव, कृताः कृतार्थाः परतीर्थनाथैः // 4 // यथास्थितं वस्तु दिशनधीश !, न तादृशं कौशलमाश्रितोऽसि / तुरङ्गश्रृङ्गाण्युपपादयद्भ्यो, नमः परेभ्यो नवपण्डितेभ्यः // 5 // 115