________________ // 7 // चैतन्यस्वरूपः परिणामी कर्ता साक्षाभोक्ता स्वदेहपरिमाणः प्रतिक्षेत्रं भिन्नः पौद्गलिकादृष्टवांश्चायम् . // 56 // तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृत्स्नकर्मक्षयस्वरूपा सिद्धिः // 57 // अष्टमः परिच्छेदः विरुद्धयोधर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थं साधनदूषणवचनं वादः / प्रारम्भकश्चात्र जिगीषुस्तत्त्वनिर्णिनीषुश्च // 2 // स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छजिगीषुः तथैव तत्त्वं प्रतितिष्ठापयिषुस्तत्त्वनिर्णिनीषुः // 4 // अयं च द्वेधा स्वात्मनि परत्र च आद्यः शिष्यादिः // 6 // द्वितीयो गुर्वादिः अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च // 8 // एतेन प्रत्यारम्भकोऽपि व्याख्यातः // 9 // तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्ग एव, अन्यतमस्याप्यङ्गस्यापाये जयपराजयव्यवस्थादिदौःस्थ्यापत्तेः . // 10 // द्वितीये तृतीयस्य कदाचिद् द्व्यङ्गः कदाचित् व्यङ्गः // 11 // तत्रैव व्यङ्गस्तुरीयस्य . // 12 // तृतीये प्रथमादीनां यथायोगं पूर्ववत् // 13 // तुरीये प्रथमादीनामेवम् // 14 // वादिप्रतिवादिसभ्यसभापतयश्चत्वार्यङ्गानि // 15 // आरम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ 16 // प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोःकर्म // 17 // 114