________________ शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियादिविशष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नेवम्भूतः // 40 // यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूरणप्रवृत्तः पुरन्दर इत्युच्यते // 41 // क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षपँस्तु तदाभासः // 42 // यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घट शब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादि // 43 // एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः // 44 // शेषास्त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः // 45 // पूर्व:पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः // 46 // सन्मात्रागोचरात् सङ्ग्रहान्नैगमो भावाभावभूमिकत्वाद्भूमविषयः॥ 47 // सद्विशेषप्रकाशकाद्व्यवहारतः सङ्ग्रहःसमस्तसमूहोपदर्शकत्वाद्बहुविषयः // 48 // वर्तमानविषयाहजुसूत्राद्व्यवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थः 49 कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दाहजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थः // 50 // प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विपर्ययानुयायित्वात्प्रभूतविषयः // 51 // प्रतिक्रियं विभिन्नमर्थं प्रतिजानानादेवम्भूतात् समभिरूढस्तदन्यार्थस्थापकत्वान्महागोचरः // 52 // नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति प्रमाणवदस्य फलं व्यवस्थापनीयम् - // 54 // प्रमाता प्रत्यक्षादिसिद्ध आत्मा 113