________________ लोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमार्थिकः प्रमाणप्रमेयव्यवहारः . . . // 44 // स्ववचननिराकृतसाध्यधर्मविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणम् // 45 // अनभीप्सितसाध्यधर्मविशेषणो यथा स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक एवेति वदतः / // 46 // असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः // 47 // यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयतेऽसावसिद्धः // 48 // स द्विविधः-उभयासिद्धोऽन्यतरासिद्धश्च . // 49 // उभयासिद्धो यथा-परिणामी शब्दश्चाक्षुषत्वात्। // 50 // अन्यतरासिद्धिर्यथा-अचेतनास्तरवो विज्ञानेन्द्रियायुनिरोध लक्षणमरणरहितत्वात् . साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः 52 // यथा नित्य एव पुरुषोऽनित्य एव वा प्रत्यभिज्ञानादिमत्त्वात् 53 // यस्यान्यथानुपपत्तिः सन्दिह्यतेऽसावनैकान्तिक: // 54 // स द्वेधा-निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च // 55 // निर्णीतविपक्षवृत्तिको यथा-नित्यः शब्दः प्रमेयत्वात् // 56 / / सन्दिग्धविपक्षवृत्तिको यथा विवादपदापनः पुमान् सर्वज्ञो न भवति वक्तृत्वात् // 57 // साधर्म्यण दृष्टान्ताभासो नवप्रकारः // 58 // साध्यधर्मविकलः साधनधर्मविकल: उभयधर्मविकल:, . सन्दिग्धसाध्य- धर्मा सन्दिग्धसाधनधर्मा सन्दिग्धोभयधर्मा, अनन्वयोऽप्रदर्शितान्वयो विपरीतान्वयश्च // 59 / / तत्रापौरुषेयः शब्दोऽ मूर्तत्वाद् दुःखवदिति साध्यधर्मविकलः॥ 60 // 108