________________ प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः // 9 // यः प्रमिमीते स एवोपादत्ते परित्यजत्युपेक्षते चेति सर्वसंव्यवहारिभिरस्खलितमनुभवात् // 10 // इतरथा स्वपरयोः प्रमाणफलयोर्व्यवस्थाविप्लवः प्रसज्येत // 11 // अज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्नेन साक्षात्फलेन साधनस्यानेकान्त इति नाशङ्कनीयम् . // 12 // कथञ्चित्तस्यापि प्रमाणाद्भेदेन व्यवस्थानात् // 13 // साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात् // 14 // प्रमाणं हि करणाख्यं साधनम्, स्वपरव्यवसितौ साधकतमत्वात् 15 स्वपरव्यवसितिक्रियारूपाज्ञाननिवृत्त्याख्यं फलं तु साध्यम्, प्रमाणनिष्पाद्यत्वात् // 16 // प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद्भेदः // 17 // कर्तृक्रिययोः साध्यसाधकभावेनोपलम्भात् // 18 // कर्ता हि साधकः स्वतन्त्रत्वात् / क्रिया तु साध्या कर्तृनिवर्त्यत्वात् नच क्रिया क्रियावतः सकाशादभिन्नैव भिन्नैव वा प्रतिनियतक्रियावद्भावभङ्गप्रसङ्गात् // 20 // संवृत्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः / परमार्थतः स्वाभिमत- सिद्धिविरोधात् ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वीकर्तव्यः ____. // 22 // प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदाभासम् // 23 // अज्ञानात्मकाऽनात्मकप्रकाशक-स्वमात्रावभासक-निर्विकल्प सम रोपाः प्रमाणस्यस्वरूपाभासाः // 24 // 107