________________ क्रमाक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्चावाचकश्च ध्वनिर्नान्यथा इत्यपि मिथ्या . // 35 // विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्धः . // 36 // एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसंगादसंगतैव सप्तभङ्गीति चेतसि न निधेयम् // 37 // . विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुन्यनन्तानामेव सप्तभङ्गीनां संभवात् / // 38 // प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव संभवात् // 39 // तेषामपि ससत्वं सतविधतज्जिज्ञासानियमात् // 40 // तस्या अपि सप्तविधत्वं सप्तधैव तत्संदेहसमुत्पादात् // 41 // तस्यापि सप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः // 42 // इयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च 43 प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनःकालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेशः तद्विपरीतस्तु विकलादेशः ' // 45 // तद् द्विभेदमपि प्रमाणमात्मीयप्रतिबन्धकापगमविशेषस्वरूपसामर्थ्यतः प्रतिनियतमर्थमवद्योतयति // 46 // न तदुत्पत्तितदाकारताभ्याम्, तयोः पार्थक्येन सामस्त्येन च व्यभिचारोपलम्भात् // 44 // . // 47 // 104