________________ र्शनात् स्वभावानुपलब्धिर्यथा नास्त्यत्र भूतले कुम्भ उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्यानुपलम्भात् // 96 // व्यापकानुपलब्धिर्यथा नास्त्यत्र प्रदेशे पनसः पादपानुपलब्धेः 97 // कार्यानुपलब्धिर्यथा नास्त्यत्राप्रतिहतशक्तिकं बीजंअङ्कुरानवलोकनात् // 98 // कारणानुपलब्धिर्यथा न सन्त्यस्य प्रशमप्रभृतयो भावास्तत्त्वार्थश्रद्धानाभावात् // 99 // पूर्वचरानुपलब्धियथा नोद्गमिष्यति मुहूर्तान्तेस्वातिनक्षत्रं चित्रोदयाद // 100 // उत्तरचरानुपलब्धिर्यथा नोदगमत्पूर्वभद्रपदामुहूर्तात्पूर्वमुत्तरभद्रपदोद्गमानवगमात् // 101 // सहचरानुपलब्धिर्यथानास्त्यस्यसम्यग्ज्ञानंसम्यग्दर्शनानुपलब्धेः॥१०२ विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पंचधा // 103 // विरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भभेदात् // 104 // विरुद्धकार्यानुपलब्धिर्यथा अत्र शरीरिणि रोगातिशयः समस्ति नीरोगव्यापारानुपलब्धेः // 105 // विरुद्धकारणानुपलब्धिर्यथा विद्यतेऽत्र प्राणिनि कष्टमिष्टसंयोगाभावात् विरुद्धस्वभावानुपलब्धिर्यथा वस्तुजातमनेकान्तात्मकमेकान्तस्वभावानुपलम्भात् // 107 // विरुद्धव्यापकानुपलब्धिर्यथा अस्त्यत्र छाया औष्ण्यानुपलब्धेः१०८ // विरुद्धसहचरोपलब्धिर्यथा अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनानुपलम्भात् ( 101