________________ उदगुर्मुहूर्तात्पूर्वं पूर्वफल्गुन्यउत्तरफल्गुनीनामुद्गमोपलब्धेरित्युत्तरचरस्य // 81 // अस्तीह सहकारफले रूपविशेषः समास्वाद्यमानरसविशेषादिति सहचरस्य // 82 // विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्तप्रकारा तत्राद्या स्वभावविरुद्धोपलब्धिः // 84 // यथा नास्त्येव सर्वथैकान्तोऽनेकान्तस्योफ्लम्भात् // 85 // प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षट् . . // 86 // विरुद्धव्याप्तोपलब्धिर्यथा-नास्त्यस्य पुंसस्तत्त्वेषु विनिश्चयस्तत्र सन्देहात् // 87 // विरुद्धकार्योपलब्धिर्यथा-न विद्यतेऽस्य क्रोधाद्युपशान्तिर्वदनविकारादे विरुद्धकारणोपलब्धिर्यथा-नास्य महर्षेरसत्यं वचः समस्ति, रागद्वेषकालुष्याकलङ्कितज्ञानसंपन्नत्वात् // 89 // विरुद्धपूर्वचरोपलब्धिर्यथा नोद्गमिष्यति मुहूर्तान्ते पुष्यतारा रोहिण्युद्गमात् . // 9 // विरुद्धोत्तरचरोपलब्धिर्यथा नोदगान्मुहूर्तात्पूर्वं मृगशिरःपूर्व-.. फल्गुन्युदयात् // 91 // विरुद्धसहचरोपलब्धिर्यथा नास्त्यस्य मिथ्याज्ञानं सम्यग्ज्ञानदर्शनात् 9H अनुपलब्धेरपि द्वैरूप्यमविरुद्धानुपलब्धिविरुद्धानुपलब्धिश्च // 93 // तत्राविरुद्धानुपलब्धिः प्रतिषेध्यावबोधे सप्तप्रकारा // 94 // प्रतिषेध्येनाविरुद्धानांस्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसहचराणामनुपलब्धिरिति // 95 // 100