________________ नहियत्रयत्रधूमस्तत्रतत्रचित्रभानोरिवधरित्रीधरस्याप्यनुवृत्तिरस्ति // 19 आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धो धर्मी // 20 // धर्मिणः प्रसिद्धिः क्वचिद्विकल्पतः कुत्रचित्प्रमाणतः क्वापि विकल्पप्रमाणाभ्याम् // 21 // यथा समस्ति समस्तवस्तुवेदी, क्षितिधरकन्धरेयं धूमध्वजवती, ध्वनिः परिणतिमानिति . // 22 // पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् // 23 // साध्यस्य प्रतिनियतधर्मिसम्बन्धिताप्रसिद्धये हेतोरुपसंहार वचनवत्पक्षप्रयोगोऽप्यवश्यमाश्रयितव्यः // 24 // त्रिविधं- साधनमभिधायैव तत्समर्थनं विदधानः कः खलु न पक्षप्रयोगमंगी- कुंरुते // 25 // प्रत्यक्षपरिच्छिनार्थाभिधायि वचनं परार्थं प्रत्यक्षं परप्रत्यक्षहेतुत्वात् 26 यथा पश्य पुरः स्फुरत्किरणमणिखण्डमण्डिताभरणभारिणी जिनपति प्रतिमामिति // 27 // पक्षहेतुवचनलक्षणमवयवद्वयमेव परप्रतिपत्तेरङ्गं न दृष्टान्तादिवचनम् 2 हेतुप्रयोगस्तथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारः // 29 // सत्येव साध्ये हेतोरुपपत्तिः तथोपपत्तिः असति साध्ये हेतोरनुप पत्तिरेवान्यथानुपपत्तिः // 30 // यथा कृशानुमानयं पाकप्रदेशः सत्येव कृशानुमत्त्वे धूमवत्त्वस्योप पत्तेरऽसत्यनुपपत्तेर्वेति अनयोरन्यतरप्रयोगेणैवसाध्यप्रतिपत्तौद्वितीयप्रयोगस्यैकत्रानुपयोग:३२