________________ संशयपूर्वकत्वादीहायाः संशयाद्भेदः . // 11 // कथंचिदभेदेऽपि परिणामविशेषादेषां व्यपदेशभेदः // 12 // असामस्त्येनाप्युत्पद्यमानत्वेनासंकीर्णस्वभावतयाऽनुभूयमान त्वादपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वात्क्रमभावित्वाच्चैते व्यतिरिच्यन्ते // 13 क्रमोऽप्यमीषामयमेव तथैव संवेदनात् एवं क्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाच्च // 14 // अन्यथा प्रमेयानवगतिप्रसङ्गः // 15 // तथाहि- न खल्वदृष्टमवगृह्यते / नचाऽनव्रगृहीतं संदिह्यते / नचाऽसंदिग्धमीह्यते / नचानीहितमवेयते / नाप्यनवेतं धार्यते // 16 // क्वचित्क्रमस्यानुपलक्षणमेषामाशूत्पादादुत्पलपत्रशतव्यतिभेदक्रमवत्१७ पारमार्थिकं पुनरुत्पत्तौ आत्ममात्रापेक्षम् // 18 // तद्विकलं सकलं च // 19 // तत्र विकलमवधिमनःपर्यायज्ञानरूपतया द्वेधा // 20 // अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययंरूपिद्रव्यगोचरमवधिज्ञानम् . . // 21 // संयमविशुद्धिनिबन्धनाद्विशिष्टावरणविच्छेदाज्जातं- . मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानम् . // 22 // सकलं तु, सामग्रीविशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् // 23 // तद्वानहन्निर्दोषत्वात् / / 24 / / निर्दोषोऽसौ प्रमाणाविरोधिवाक्त्वात्।। 25 तदिष्टस्य प्रमाणेनाबाध्यमानत्वात् तद्वाचस्तेनाविरोधसिद्धिः // 26 // न च कवलाहारवत्त्वेन तस्याऽसर्वज्ञत्वम् कंवलाहारसर्वज्ञत्वयोरविरोधात् // 27 //