________________ नाभिसिद्धार्थभूपाद्या जिनानां पितरः समे। पालिताखण्डसाम्राज्या जनयन्तु जयं मम // 27 // मरुदेवात्रिशलाद्या विख्याता जिनमांतरः / त्रिजगज्जनितानन्दा मङ्गलाय भवन्तु मे // 28 // श्रीपुण्डरीकेन्द्रभूतिप्रमुखा गणधारिणः / श्रुतकेवलिनोऽन्येऽपि मङ्गलानि दिशन्तु मे . // 29 // ब्राह्मीचन्दनबालाद्या महासत्यो महत्तराः / अखण्डशीललीलाढ्या यच्छन्तु मम मङ्गलम् // 30 // चक्रेश्वरीसिद्धायिकामुख्याः शासनदेवताः / सम्यग्दृशां विघ्नहरा रचयन्तु जयश्रियः // 31 // कपर्दिमातङ्गमुख्या यक्षा विख्यातविक्रमाः। जैनविघ्नहरा नित्यं देयासुर्मङ्गलानि मे // 32 // यो मङ्गलाष्टकमिदं पटुधीरधीते, प्रातर्नरः सुकृतभावितचित्तवृत्तिः / सौभाग्यभाग्यकलितो धुतसर्वविघ्नो, नित्यं स मङ्गलमलं लभते जगत्याम् ततो देवालये यायात्कृतनैषेधिकीक्रियः / त्यजन्नाशातनाः सर्वास्त्रिः प्रदक्षिणयेज्जिनम् // 34 // विलासहासनिष्ठयूतनिद्राकलहदुःकथाः / जिनेन्द्रभवने जह्यादाहारं च चतुर्विधम् // 35 // नमस्तुभ्यं जगन्नाथेत्यादि स्तुतिपदं वदन् / फलमक्षतपूगं वा ढौकयेच्छीजिनाग्रतः // 36 // रिक्तपाणिर्न पश्येत राजानं दैवतं गुरुम् / नैमित्तिकं विशेषेण फलेन फलमादिशेत् // 37 // दक्षिणवामाङ्गगतो नरनारीजनो जिनम् / . . वन्दतेऽवग्रहं मुक्त्वा षष्टि नव करान् विभोः . // 38 // 28