SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ क्रीडाशुकं पञ्जरतः प्रभाते, काचिनिजे पाणितलेऽभिनीय। अध्यापनायोद्यतमानसाऽपि, साऽध्यापयामास कथं न पश्चात्॥ 102 // रदा दाडिमीबीजतुल्या मदीयाः, शुक्रः प्रातरस्ति क्षुधातः स नूनम्। अतश्चञ्चुघात समाशंक्य तन्वी, न तं पाठयामास सा केलिकीरम्॥१०३॥ प्रियस्य काचिद् रभसाऽभिसारिणो', समेत्य सद्माङ्गणमुज्ज्वलं निशि। तमुंगुलीयेन निहत्य सत्वरं, विवेश पश्चादिति किं तदिङ्गितम्॥ 104 // अनणुमणिनिबद्धं प्राङ्गणं तस्य धाम्नः, प्रतिफलितघनान्तस्तारतारं समीक्ष्य। सलिलमिति विचिन्त्य व्यग्रचित्ता तदन्तर्गमनमभिलषन्ती मुद्रया तजघान॥ 105 // . काचित्कान्ता भर्तुरालोक्य वक्त्रं, 'चञ्चच्चन्द्राखण्डबिम्बानकारि। चिक्षेपाऽक्ष्णोः किं पुनः कज्जलं सा, विद्वन्नेतद्भावमावेदयाशु॥१०६॥ पत्युः साधरपल्लवे नयनयोरात्मीययोरञ्जनं, दृष्ट्वा चुम्बनतः समं स्मितमुखी निष्कजले लोचने। मत्वैवं पुनरेव नेत्रयुगले चिक्षेप सा कज्जलं, श्रीमन्त्रीश्वर! कर्मचन्द्र! शृणुताद् भावार्थमेनं शुभम्॥ 107 // तद्वस्तुभूयोऽपि निवेदितं मया, नानीयतेऽद्यापि कथं विभो! त्वया। तत्कि मृगाक्षि! प्रणिगद्यतां पुनः, सा किं ततो वंशमंधा-दुरीजयोः॥ 108 // .: नितम्बिनीतुम्बकयोरिवोच्चै - र्वक्षोजयोमूर्धनि वेणुदानात्। निवेदयामाशु बभूव वीणां, पतिं मनोभावविदां वरिष्ठम्॥ 109 // प्रसाधिकाङ्कस्थितपादपद्मं, काचिनिजे सद्मनि सन्निविष्टा। अनूप्रवक्त्रापि रसालशीर्षात्, कथं स्वहस्तेन फलं लुलाव॥ 110 // सौधस्याङ्के यत्र सा सन्निविष्टा, तत्राऽधस्ताद्धस्तसादस्ति चूतः। . हस्तेनैषाऽनूर्ध्ववक्त्राप्यखेदं, जग्राहैवं तस्य मूर्ध्नः॥ 111 // काचिन्निरागस्यपि नायके स्वे, कस्मात्प्रकुप्यावनताऽऽननाऽभूत्। ततोऽनुतापं महदादधत्या, क्रोडे धृतोऽसावनया तदैव॥ 112 // ' दृष्ट्वा स्पष्टं दशनवसने कज्जलं सा स्वभर्तु- मत्वा कान्तं परललनया भुक्तमुक्तं चुकोप। पश्चान्नम्रा मणिमयगृहं प्राङ्गणे धौतनेत्रं, वक्त्रं दृष्ट्वा स्ववगतरहस्यानुतापं चकार // 113 // १२कर्पूरं कुमुदाकरं कुमुदिनीकान्तं च कुन्दोत्कर, कैलाशं १५ऋतुभुग्नदीमपि दलत्काशं पय भः पतिम्। डिण्डीरं जलधेश्च मन्त्रिमुकुट! श्रीकर्मचन्द्रप्रभो! ह्यन्तर्वाणिगणस्य लोचनपथं गच्छन्ति नैते कथम्॥ 114 // १.अ. ब. प्रतौ पाणितले च नीत्वा इति पाठान्तरम्। 2. ब. दन्ताः। 3. ब. वेगेन। ४.अ. कुलटा, ब. स्वैरिणी कुलटा जातिर्या प्रियं साभिसारिका ।५.ब ऊम्मिका त्वंगुलीयकमिति।६. ब. वेषमकापीत्। 7. ब. प्रतौ अभिलिखन्ती' इति पाठः। 8. ब.चंचद्देदीप्यमानः। 9. ब. नवे तस्मिन् किसलयं किसलं पल्लवोऽत्र तु। 10. ब. सकलं। 11. ब. धारयामास। 12. ब. मण्डनका / 13. ब. प्रतौ - कर्पूरं कुमुदाकरः कुमुदिनीकान्तश्च कुन्दोत्करः, कैलाश ऋतुभुग्नदी प्रतिदलत्काश: पयो भः पतिः, डिण्डीर:-इति पाठः। 14. ब. पुञ्जोत्करौ संहतिः। 15. ब. गंगा। लेख संग्रह 88
SR No.004446
Book TitleLekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy