________________ शिशिररश्मिकरप्रकरप्लुतं', 'प्रवरचन्द्रमणिस्फुटकुट्टिमम् // सदनमम्बु विनाऽपि निशास्वभूत्, सचिवशेखर! वारिमयं ततः॥ 87 // वारिकेलिसमये वनिताभि-लब्धिमग्निसमिधां हि विनाऽपि। अन्वभावि शिशिरं पुनरुष्णं, किं तदेव सलिलं सरसोऽन्तः॥८८॥ उपरि तरणितापादुष्णमन्तस्तदम्भः, शिशिरमिति विदान्तच्चकुरुष्णं च शीतम्। विषमविशिखतापादुष्णमङ्गेषु लग्नं, तदितरमिति शीतं 'वाविदाञ्चकुरेताः॥ 89 // 'सुरभिसङ्गसमुद्धतकोकिल-भ्रमरराजिविराजितकाननम्। निजगृहं पथिकश्चिरमागतः, कथमुदीक्ष्य तथैव पुनर्ययी। 90 // वसन्तेऽप्यायाते गलदवधिरेष प्रियतमः, समायातो नेति स्फुटितहृदया सा यदि मृता। तदा किं हhण ध्रुवमथ यदा सा न च मृता, 'तदाप्यस्नेहायां "कृतमिह गृहेणेति वलितः॥९१॥ पौरा रदानेव पुरःसराणा-मालोकयामासुरिभेश्वराणाम्। नाङ्गानि कस्माद् ददृशुः कदाचित्, किं चात्र चित्रं वद कोविदाशु॥९२॥ विसृत्वरा'२ राजपथे निशायां, बहीयसा संतमसेन नागाः। लक्षत्वमेतेन गताः "सदृक्त्वाद्दन्तास्तु दीप्ति दधुरुज्वलत्वात्॥ 93 // जग्धुं समायातमपि स्वधान्यं, न त्रासयामेणगणं बभूवुः। केदारगोप्यः कथमेष चापि, नादात् क्षुधार्तोऽपि हि शालिसस्यम्॥९४॥ केदारगोपी क़लगानमग्ना, जक्षुः१५ कुरङ्गा न हि शालिसस्यम्। ता अप्यतोप्यऽक्षि दिदृक्षयापि, न त्रासयामेणगणं बभूवुः॥१५॥ कश्चिद्गतः काञ्चनमेव लातुं, कृत्वाऽपि वित्तं निजहस्तमध्ये। बध्वा रजःपोट्टलिकां स गेहे, समागतः किं वद चित्रमेतत्॥९६॥ वित्तं कराव्यग्रतयाऽस्य मार्गे, पपात धूलीपिहिते. ततः सः। तत्रत्यधूलीपटलं प्रमील्य, तच्छोधनायाशु गृहं निनाय॥ 97 // तनुसुतनुरिरंसुः१७ कामधामोज्ज्वलश्री- रुषसि गृहवनान्तर्गन्तुकामाप्यवश्यम्। अनुवलति ततः स्म “व्यग्रकेशाकुलाक्षी, स चकितमिति कस्माच्चिन्त्यमेतद् वदाशु॥९८॥ गृहवनमुपयाति यावदेषा, भ्रमरगणोऽभिमुखं दधाव९ तस्याः। वदनसुरभितानुबद्धलोभः, प्रतिवलति स्म ततो झटित्यमुष्मात् // 99 // २९दवीयसोप्यागतमात्मकान्तं, संवीक्ष्य काचित् कृतमौनमेव। एत्यालयान्तः पुरुहूतपूष-स्वर्गापगा:२२ पूज्य किमर्दति स्म॥ 100 // इन्द्राद्रवेश्चापि सुरापगाया, अक्ष्णां कराणां च तथा मुखानाम्। प्रत्येकमेवेति सहस्रमेषा, यतो ययाचे तदुपास्तिकामा॥ 101 // १.ब. शीते तुपार शिशिर इति / २.लापिनं। ३.ब. श्रेष्ठ। ४.ब. कुट्टिमत्वेस्यबद्धभू। ५.ब. विद्ज्ञाने।६.ब. वसन्त इक्षुः सुरभिः पुष्पकालो बलाङ्गकः। 7. वाटिकां / 8. अ मुई तस सनेही गई रही तउ तुट्टउ नेह / जिणि परि तिणि परि धण गई वरसि 9. ब. प्रतौ तथाप्यस्नेहायामिति पाठः। 10. ब. अलं। 11. ब. अग्रे गच्छतां। सुहावा मेह। 12. अ. ब. प्रसरणशीलो। 13. ब. प्रचुरेण। 14. ब. सवर्णत्वात् / 15. ब. भक्षयामासुः। 16. ब. संवृत्तं पिहितं छिन्नं / 17. ब. क्रीडितकामाः। 18. ब. व्यस्त इति इति वा। 19. ब. सन्मुखं जगाम / 20. ब. वनात्, ब. अस्मात्। 21. अ. अतिदूरात्। 22. अ. ब. इंद्र-सूर्य-गङ्गाः। 27 लेख संग्रह