________________ धुतनवैककलामयमूर्तये, शशभते सखि सूक्ष्मपटाञ्चलः। वितरणीय इति प्रियसन्निधौरे, किमुदिता करमाशु तिरोदधौ // 74 // वल्लभे स रतिसन्निधिमस्या, नव्यमिन्दुमवलोकयतीदम्। सख्युवाच नखरक्षितिगुप्त्यै, साऽपि जारनखमाशु जुगोप॥ 75 // काचित्प्रसन्ना प्रियवल्लभाऽपि, रहोविलीना प्रियवल्लभाऽपि। आलिङ्गनप्रह-मुदीक्ष्य नाथ, सा संवृताङ्गो किमुवाच मा मा॥७६॥ नाऽऽलिङ्गनस्यावसरोऽस्ति तस्या, जाताऽधुनैवाऽस्ति रजःस्वला सा। इति प्रिया संवृतगात्रवस्त्रा, मा मेत्यमन्द निजगाद नाथम् // 77 // रुद्धव्योमघनोद्भवावतमसव्याप्तान्तरायां निशि, त्रस्तारण्यमृगीक्षणा सहचरी धाम्नः स्वभर्तुः स्वयम्। यावनिर्भर-नूपुरारवमसावभ्यर्णमभ्यागता, तावत्तत्पतिनाऽऽशु मन्दिरमणिर्विध्यापित: किं वद॥७८॥ अन्याङ्गनासुरतचिह्नविचित्रिताङ्गः, प्राप्तोऽस्ति केलिशयनं स यदा तदैव। कान्तां निजामथ विलोक्य समापतन्तीं, तभीतिभिन्नहृदयो हरति स्म दीपम्॥७९॥ .. "कुड्येषु कार्तस्वरमन्दिराणा-मेणाङ्कमुख्यः प्रतिबिम्बितानाम्। वक्त्राण्यपश्यन् वपुषां निजानां, नाङ्गानि नाट्यावसरे किमेतत्॥८०॥ ताः शारदेन्दूपमपाण्डुवक्त्राः, कायेन चामीकरतुल्यभासः। तस्मादिमाः काञ्चनभित्तिभागे, वक्त्राण्यपश्यन्न हि शेषमङ्गम्॥८१॥ काचिनिशि व्योमगतेव देवी, “वातायनस्योपरि संस्थिताऽपि। . अलक्षताऽलक्षितसौधमुच्चै-रेतत् किमासीद् वद कोविदाशु॥ 82 // शीतांशुरश्मिप्रकरावमग्ने१९, सा स्फाटिके सौधतले 2 निखिण्णा। अलक्षिताधःस्थितसौधमेवं५२, देवीव लोकैर्ददृशेऽम्बरस्था॥ 83 // कश्चित्करेणु-र्मदसिक्तरेणुः, प्रत्यापतन्तं कृतकोपमाशु। आत्मानमेवाऽभिदधाव दूरा-दाचक्ष्व किं कारणमत्र दक्ष!॥ 84 // ऊौं महत्यम्बुनिधेरिभेशः, प्रत्यापतन्तं५ प्रतिबिम्बत 16 सः। आत्मानमेवं प्रविलोक्य कोपा-दन्येभशङ्कोऽभिदधाव दूरात्॥ 85 // यद्वेश्म वर्षास्वपि वारिदाना-माऽभेदि वार्भिर्न कदापि मध्ये।। तत् किं विभोः कस्यचिदम्बुयोगं, विनाप्यभूद् वारिमयं निशासु॥८६॥ 1. ब. दातव्य। 2. ब. पार्श्वे / 3. ब. आच्छादयामास। 4. ब. पुर्नभवः कररुहो नखोऽस्त्री नखरोऽस्त्रियामित्यमरः। 5. ब. उत्कण्ठितं / 6. ब. उच्चैः। 7. ब. बलिष्ठ / 7. ब. अस्तं प्रापितः। 8. अ. भित्ति / 9. अ. स्वर्णमन्दिर।१०. अ.ब. गवाक्षस्य। 11. ब. लग्ने। 12. सौधं तु नूपमन्दिरम्। 13. ब. अनेन प्रकारेण। 14. अ. हस्ति / 15. अ.ब. संमुखमागच्छन्तं / 16. ब. प्रतिफलितं / 17. ब. प्रतौ 'आत्मानमेव' इति पाठः। 86 लेख संग्रह