________________ काचित्पत्रममत्रमत्र मदनव्यापारवार: स्फुरत्प्रीतिस्फातिकरं करेण सहसोन्मुद्र्य प्रियप्रेषितम्। अत्यौत्सुक्यभरं दधत्यपि पतिप्रीत्याथ तद्वाचने, सैकाकिन्यपि तत्तथैव सुचिरं संवृत्य तस्थो कथम्॥ 60 // पत्रं विलोक्य प्रियमुक्तमेषा, यावत्प्रवृत्ता खलु वाचनाय। तावज्जलं नेत्रयुगात्प्रभूतं, प्रवृत्तमेतेन न वाचितं तत्॥ 61 // कश्चित् स्वकान्ताकरकुड्मलस्थं, मुक्ताफलानां निकर निरीक्ष्य। प्रीतस्तमा त्तुं ] स समुत्सुकोऽभूत्, किं कारणं तद्वद कोविदाशु॥ 62 // सुरक्तकान्ताकरकोरकस्थं, सद्दाडिमीबीजचयं विचिन्त्य। मुक्ताफलानामपि राशिमासी-जग्धुं समासक्तमनाः स नाऽऽशु॥६३॥ काचिदम्भोजमादाय प्रातः सौरभ्यसुन्दरम्। सादरं सदरा साऽथो कथ तदजहात् करात्॥ 64 // निशि यदा ननु संकुचितं कजं, सपदि तत्र गतोन्तरलिस्तदा। उषसि तन्निगृहीतमिदं तया, श्रुतरवं च ततो मुमुचे करात्॥६५॥ पत्रं मषी लेखनिका प्रदीपः, साऽप्यप्रमत्ता रमणे रताऽपि। एवं समग्रे मिलितेऽपि हेतौ, लिलेख लेखं न हि सा किमेतत्॥६६॥ यावत्प्रवृत्त्वा लिखनाय लेख, सम्मील्य वस्तून्यखिलानि चैषा। तावत्प्रवृत्तं नयनाम्बु भूरि, तेनाऽलिखल्लेखमसौ न नारी॥ 67 // "कुमुवती भर्तरि हर्तुमुद्यते, हृद्यंशुपादैः प्रियविप्रयुक्ता। काचित्कलै कोकिलकेलिवाक्यैः, किं दुस्सहैरप्यतिशर्म लेभे॥६८॥ परभृता वचनानि कुहूः कुहू -रिति निशापतिनाशकराणि तैः। श्रुतिगतैः शशिरश्म्यतिपीडिता, विरहिणीति सुखं लभते स्म सा॥ 69 // हृदो मुदः कारिणि पञ्चवक्त्रे, दातुं समालिङ्गनमागतेऽपि। गौरीगृहस्तम्भ-मनन्तभीतिः, प्रत्यग्रहीत् कोपपराङ्मुखी किम्॥७०॥ ... ... पञ्चास्ये निजनायके गृहलतादूर्ध्वं समागच्छति, क्षोणीभृत्तनयान्तिके तनुपरीरम्भाय सत्युत्सुकम्। - वक्षोजप्रतिबिम्बिते दशमुखं मत्वा पुनस्तत्कृतं, स्मृत्वा पर्वततोलनं पतनभी: स्तम्भं ततः साऽग्रहीत्॥७१॥ १५सौमित्रिरात्मीयसहोदरस्य, पपात रामस्य पदोस्तदाशु। रामः सकोपं धनुषि स्वकीये, बाणं कृपाणं च करे चकार // 72 // नखेषु रामस्य स निर्मलेषु, प्रविष्टवक्त्रः क्रमयोः समासीत्। रामस्तुतं रावणमेव मत्वा, बाणं कृपाणं च करे चकार // 73 // 1. ब. प्रतौ 'व्यापारवारं' इति पाठः। ब. विस्तार। 2. ब. वृद्धिकरं / 3. उद्घाट्य / 4. ब. कालिका कोरकः पुमानित्यमरः। 5. ब. हन्तुं / 6. ब. एकत्रीकृत्य / 7. ब. कैरवाणां कुमुद्वती, चन्द्रे / 8. ब. सा नष्टेन्दुकला कुहूः। 9. ब. स्थूणा स्तम्भ इत्यमरः। 10. ब. अंकपाली परीरम्भः। 11. ब. लक्ष्मणः। लेख संग्रह 85