SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ दर्पणान्तःप्रविष्टं सा रोहिणीरमणं निशि। 'तरसा 'करसाच्चक्रे कौतुकेनैव कामिनी॥ 46 // गगनसरसि हंसीभूत एणाङ्कबिम्बे-ऽभिमतरमणधिष्ण्या-म्भोजभृङ्गीभवित्री। अपि पथि जनयुक्ते स्वैरिणी किं प्रयान्ती, नयनविषयमेषा न प्रयाता जनानाम्॥४७॥ धृतसिताम्बरभूषणलेपना, कुमुदराजिविराजितविग्रहा। धवलिते शशिनाऽखिलभूतले, न कुलटेति गता पथि लक्ष्यताम्॥ 48 // कश्चित् कथञ्चिन्निजचित्तचारी, लब्धः सुमाल्याम्बरभूषणोऽपि। भुक्तः स नो श्वासकसज्जयाऽपि, नासापपीमां बुभुजे किमेतत्॥ 49 // कान्ता रूपमतीवसुन्दरमलङ्कारैरलं भूषितं, दृष्ट्वा मन्मथमूर्च्छितः स तरुणश्चक्रे स्वशुक्रच्युतिम् / सद्यः प्रेक्ष्य मनोभवोपममिदं साऽपि द्रवत्वं गता सम्भोगः प्रथमस्तयोरिति गतः सिद्धिं न तत्र क्षणे॥५०॥ परस्परं रूपविमोहितौ तौ, गतौ द्रवत्वं समकालमेव। ततस्त्रपाभारभरावभूता' - मन्योन्यमेतेन न सङ्गसिद्धिः॥५१॥ पाठान्तरम् / भर्तुर्वियोगेन विषण्णचित्ता, 19 काचित् कुरङ्गीनयना निशीथे। उद्वेजकं५२ सर्वमपीति मत्वा, कस्मात्करानेणभूतः सिषेव॥५२॥ तत्राप्येते शशधरकरा 2 मत्यतेरङ्गसङ्गं, कुर्वन्त्येव ध्रुवमिति वधूश्चेतसि स्वे विचिन्त्य। तानत्रापि स्वपतिवपुषालिङ्गितानिन्दुपादान्, प्रेष्ठान्कष्टादपि विरहिणी चक्रवाकीव भेजे॥५३॥ नैशसंतमस संचयराहु - ग्रस्तदृक्प्रसरपंक्तिहयोऽपि / कोऽप्यचित्रिनमपीह सचित्रं, हस्तमैक्षत समस्तमिदं किम्॥५४॥ किमत्र चित्रं गगने निशायां, हस्तं स चित्रायुतमप्यपश्यत्। विचार्यते किं मुहुरेष चार्थो, दृष्टोऽपि नित्यं बहुभिः स्वनेत्रेः॥५५॥ जित्वा रिपुबलमखिलं समिति झटित्येव कर्मचन्द्र! त्वम्। धृतजयलक्ष्मीकोऽपि हि, नातुष्यस्तत्र को हेतुः?॥५६॥ अधिकसूरतया समरोत्सवं, रचयतस्तव वीतमिमं क्षणात्। सचिवशेखर! तेन जिताप्यभू-न्म रतिदा रतिदापि पताकिनी॥ 57 // युवा कोऽपि प्रातर्विषमविशिखो७-द्वेजितमना, अमुञ्चद् बन्धूकप्रसवमुडुपास्यामभिमताम्। ततः साऽपि प्राप्य प्रियहृदयभावं स्मितमुखो, हरिद्रामेवामुं कथय किममुञ्चत् कविवर!॥ 58 // बन्धूकपुष्पेन स मध्यमह्नः, संकेतहेतोः कथयाम्बभूव। सा दर्शयामास हरिद्रयाऽथो, दोषामदोषामिति मन्त्रिराज! // 59 // 1. ब. वेगेन। 2. ब. कराधीनं करसात्। 3. ब. गृहं / 4. ब. अभृङ्गी भृङ्गी भविष्यति / 5. ब. श्वेते तु तत्र कुमुदम् / 6. ब. इन्द्रियायतनमङ्गविग्रहाविति / 7. ब. भवेद्वासकसज्जासौ सज्जिताङ्गरतालया। निश्चित्यागमनं भर्तुरिक्षणपरा यथा। 8. ब. शुक्र रेतो बलं वीर्य। 9. ब. बभूवतुः। 10. ब. पाठान्तरेण / 11. ब. सती। 12. ब. उद्वेगकारकं / 13. ब. चन्द्रमाः कुमुदबान्धवो दशश्वेतवाज्यमृतसूस्तिथिप्रणी। 14. ब. अन्धकारं। 15. पंक्तिशब्दो दशवाची, पंक्तिहयाः यस्य। 16. ब. संग्रामे। 17. ब. ठाणाः, विषमविशिखा यस्यासौ कामदेवः। 84 लेख संग्रह
SR No.004446
Book TitleLekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy