________________ दर्पणान्तःप्रविष्टं सा रोहिणीरमणं निशि। 'तरसा 'करसाच्चक्रे कौतुकेनैव कामिनी॥ 46 // गगनसरसि हंसीभूत एणाङ्कबिम्बे-ऽभिमतरमणधिष्ण्या-म्भोजभृङ्गीभवित्री। अपि पथि जनयुक्ते स्वैरिणी किं प्रयान्ती, नयनविषयमेषा न प्रयाता जनानाम्॥४७॥ धृतसिताम्बरभूषणलेपना, कुमुदराजिविराजितविग्रहा। धवलिते शशिनाऽखिलभूतले, न कुलटेति गता पथि लक्ष्यताम्॥ 48 // कश्चित् कथञ्चिन्निजचित्तचारी, लब्धः सुमाल्याम्बरभूषणोऽपि। भुक्तः स नो श्वासकसज्जयाऽपि, नासापपीमां बुभुजे किमेतत्॥ 49 // कान्ता रूपमतीवसुन्दरमलङ्कारैरलं भूषितं, दृष्ट्वा मन्मथमूर्च्छितः स तरुणश्चक्रे स्वशुक्रच्युतिम् / सद्यः प्रेक्ष्य मनोभवोपममिदं साऽपि द्रवत्वं गता सम्भोगः प्रथमस्तयोरिति गतः सिद्धिं न तत्र क्षणे॥५०॥ परस्परं रूपविमोहितौ तौ, गतौ द्रवत्वं समकालमेव। ततस्त्रपाभारभरावभूता' - मन्योन्यमेतेन न सङ्गसिद्धिः॥५१॥ पाठान्तरम् / भर्तुर्वियोगेन विषण्णचित्ता, 19 काचित् कुरङ्गीनयना निशीथे। उद्वेजकं५२ सर्वमपीति मत्वा, कस्मात्करानेणभूतः सिषेव॥५२॥ तत्राप्येते शशधरकरा 2 मत्यतेरङ्गसङ्गं, कुर्वन्त्येव ध्रुवमिति वधूश्चेतसि स्वे विचिन्त्य। तानत्रापि स्वपतिवपुषालिङ्गितानिन्दुपादान्, प्रेष्ठान्कष्टादपि विरहिणी चक्रवाकीव भेजे॥५३॥ नैशसंतमस संचयराहु - ग्रस्तदृक्प्रसरपंक्तिहयोऽपि / कोऽप्यचित्रिनमपीह सचित्रं, हस्तमैक्षत समस्तमिदं किम्॥५४॥ किमत्र चित्रं गगने निशायां, हस्तं स चित्रायुतमप्यपश्यत्। विचार्यते किं मुहुरेष चार्थो, दृष्टोऽपि नित्यं बहुभिः स्वनेत्रेः॥५५॥ जित्वा रिपुबलमखिलं समिति झटित्येव कर्मचन्द्र! त्वम्। धृतजयलक्ष्मीकोऽपि हि, नातुष्यस्तत्र को हेतुः?॥५६॥ अधिकसूरतया समरोत्सवं, रचयतस्तव वीतमिमं क्षणात्। सचिवशेखर! तेन जिताप्यभू-न्म रतिदा रतिदापि पताकिनी॥ 57 // युवा कोऽपि प्रातर्विषमविशिखो७-द्वेजितमना, अमुञ्चद् बन्धूकप्रसवमुडुपास्यामभिमताम्। ततः साऽपि प्राप्य प्रियहृदयभावं स्मितमुखो, हरिद्रामेवामुं कथय किममुञ्चत् कविवर!॥ 58 // बन्धूकपुष्पेन स मध्यमह्नः, संकेतहेतोः कथयाम्बभूव। सा दर्शयामास हरिद्रयाऽथो, दोषामदोषामिति मन्त्रिराज! // 59 // 1. ब. वेगेन। 2. ब. कराधीनं करसात्। 3. ब. गृहं / 4. ब. अभृङ्गी भृङ्गी भविष्यति / 5. ब. श्वेते तु तत्र कुमुदम् / 6. ब. इन्द्रियायतनमङ्गविग्रहाविति / 7. ब. भवेद्वासकसज्जासौ सज्जिताङ्गरतालया। निश्चित्यागमनं भर्तुरिक्षणपरा यथा। 8. ब. शुक्र रेतो बलं वीर्य। 9. ब. बभूवतुः। 10. ब. पाठान्तरेण / 11. ब. सती। 12. ब. उद्वेगकारकं / 13. ब. चन्द्रमाः कुमुदबान्धवो दशश्वेतवाज्यमृतसूस्तिथिप्रणी। 14. ब. अन्धकारं। 15. पंक्तिशब्दो दशवाची, पंक्तिहयाः यस्य। 16. ब. संग्रामे। 17. ब. ठाणाः, विषमविशिखा यस्यासौ कामदेवः। 84 लेख संग्रह