________________ प्राणप्रिये 'दभ्रदिनैः समेते, देशान्तरादर्दति' सम्प्रयोगम्। काचित्कुरङ्गीनयना निशायां, मूर्द्धन्यमुञ्चत्कथमाशु पुष्पम्॥ 33 // अहं पुष्पवती कान्ता कथमायामि साम्प्रतम्। सम्भोगो नाधुना योग्यश्चेति ज्ञापितमेतया॥३४॥ काचित्कोविद कामिनीकरतलेनादायकिञ्चित्फलं, दृष्ट्वा दष्टमिदं खगेन सहसा केनाऽपि किञ्चित्ततः। शङ्कासंकुचिता सती निजकरे सा वै दधौ दर्पणं, निःशङ्काथ निराचकार च करात्मौनान्विता तत्फलम्॥३५॥ विलोक्य विम्बाह्वफलं शुकेन, दष्टं मृगाक्षी पतिखण्डितौष्ठी। सादृश्यशङ्का धृतदर्पणासीद्, विचिन्त्य तत्कुत्सितमित्यमुञ्चम्॥ 36 // पत्युः "प्रवाससमये मृगशावकाक्ष्या, पृष्ठे पुरा' भवति कर्हि समागमस्ते। स स्वाग्रजं सति पितर्यपि वल्लभायाः, कस्माददर्शयदसौ वद कोविदाऽऽशु॥ 37 // ज्येष्ठदर्शनतोऽनेन ज्येष्ठमासो निवेदितः। तद्देशमागते वाऽस्मिन् भविष्यति ममागमः॥ 38 // काचित्कोपनिरुद्धवागवनता-श्रुव्याप्तनेत्राम्बुजा, पत्याऽगो -ऽनलदह्यमानहृदयाऽपास्त'-प्रियप्रीतवाक्। कुर्वाणे निजभर्तरि क्षुतमथो सा किं ललाटे निजे, चित्रं रत्नकरैर्विचित्रमकरोदाचक्ष्व तत्कारणम्॥ 39 // कुर्वाणे मम भर्तरि 9 क्षुतमहं जीवेति वाक्यं न चेजल्पाम्याशु तदा व्रजत्यवसरश्चेद् वच्मि "तद्याति मे। मौनं मानभवं विचार्य तरुणीति स्वे ललाटेऽकरो च्चित्रं तेन निवेदितं स्फुटतरं जीवेति वाक्यं यतः॥ 40 // कश्चित्तृषार्तो मतिमान्निदाधे, हस्तस्थनीरोऽपि निजालयस्थः। किं शून्यमालोक्य पपौ न वारि, ब्रूतात् कवे तद्यदि बुद्ध्यसे त्वम्॥४१॥ दृष्ट्वाकाशं शून्यमलेन्दुसूर्यैः, सायं नायं नीरपानं चकार। विश्वव्यापिप्रोज्वलश्लोकराशे,१४ वर्यं वार्यत्राखिलैर्यन्मुनीशैः॥ 42 // कश्चिद्विनीतो नयविद्गृहस्थो, १५निर्दम्भमालोक्य गुरुं१६ पुरस्तात्। नाभ्युत्थितो नाऽपि गतः समीपं, ननाम नासीन्न तथापि निन्द्यः॥४३॥ वियति जीवमुदीक्ष्य समुद्गतं, न नमितः स निजं न तु सद्गुरुम्। सचिवशेखर! तेन स ना जनै-र्नयरतैरपि नैव विगर्हितः१८॥ 44 // काचित्कुरङ्गीनयना निशाया-मात्माननस्पर्द्धिनमिन्दुमुच्चैः। . आलोक्य भूस्थापि कुतूहलाय, जग्राह हस्तेन कथं वदाशु॥ 45 // 1. ब. तूर्यदभ्रं पुरस्फिरमिति कोशः। 2. ब. याचयति सति / 3. ब. संवेशनं। 4. ब. प्रयाण।५. ब. पुरा योगे भविष्यतार्थता। 6. ब. कदा। 7. ब. प्रतौ वनिता इति पाठः। ८.ब. अपराधः। ९.ब. निराकृता। १०.ब. छिक्का ११.ब. प्रतिमहं / 12. ब. तर्हि। 13. ब. चित्रकरणेन। 14. यशस्विन्। 15. ब. निष्कपटं। 16. ब. जीवं / 17. ब. आकाशे। 18. ब निन्दितः। 02 लेख संग्रह