________________ पूर्णेचन्द्रमसि ध्रुवं बत भवत्येव स्फुटं लाञ्छनं, नास्मद्वक्त्रसरोरुहेऽतिविमले कालुष्यलेशोऽपि च तज्याने खलु सोपमान वचसाऽनेना] धुना कज्जलं, गल्लेऽस्तीति ममाज' लोलनयना हस्तेन गल्लस्थलम्॥ 20 // निशि वियोगवती युवती गृहे, विधुमवेक्ष्य नभोऽङ्गणमध्य[ गम्]। [स]खि समानय दर्पणमाशु मे, क्षुरिकया सह चेति कथं जगौ॥२१॥ दहति मामयमेणभृदातुरां, चरति चाऽलि! दवीयसि पुष्करे। तदमुकं मुकुरान्तरुपागतं, क्षुरिकया प्रतिभेत्तुमिदं जगौ॥ 22 // मातुर्निजायाः पदपद्मयुग्मं, नत्वोपविष्टः पुर एकदन्तः। पस्पर्श मूर्धानमसौ करेण, कस्मादकस्माद् वद कोविदेन्द्र // 23 // गौरीपदाम्भोजयुगप्रजाता - रुणत्वरक्तीकृतमीक्ष्य भूतलम्। स्वकुम्भसिन्दूरजोभिशङ्कया, मूर्द्धानमेष स्पृशति स्म तेन // 24 // सुदति पृच्छति भत्तरि गद्यता - मितरदेशगतोऽभिमत तव। अहमिह प्रहिणोमि किमादरात्, तदनु साम्भसि किं तिलमक्षिपत्॥ 25 // तिलकयोर्व्यतिषङ्गवशादसौ, तिलकमेव निवेदयति स्म तम्। इतरथा कथमेव जले तिलं, क्षिपति मन्त्रिप! कं परनामनि // 26 // कश्चियुवा युवतिवक्त्रमवेक्ष्यमाणो, नाऽहं विलोचनयुगो धृतिभाग् भवामि। एवं विचिन्तयति चेतसि तावदासीत्, सद्यः स कोविद वदाशु कथं षडक्ष:१९ // 27 // . स स्वकीयनयनद्वयमध्ये, बिम्बितप्रियतमानयनोऽभूत्। एवमेव सचिश्वेश्वर! सद्यः, सोऽभवन्नयनषद्कसमेतः॥ 28 // तदभिलषितकान्तोपान्ततोऽभ्यागताशु, स्ववगततदभिप्राया३ समागत्य दूती। तरुणमरुणरश्मिस्पृष्टपङ्केरुहास्य, जनवृतमभि दृष्ट्वा सर्षपं तत्करेऽदात्॥ 29 // शीघ्रमेव समागत्य दूत्याथ कृतकृत्यया। सर्षपस्यैव दानेन सिद्धार्थोऽसीति सूचितम्॥ 30 // अभ्यर्णमभ्येत्य हरेः स्वभर्तुः, प्रसन्नचित्ता परिरम्भणाय। जगाम कस्माच्चटुवादिनोऽपि५, पराङ्मुखी सत्वरमेव पद्मा // 31 // तद्वक्षस्थलकौस्तुभे निजवपुर्दृष्ट्वेति जातभ्रमा, नूनं नाहमरेर्मुरस्य हृदि यत् पश्यामि तत्राऽपराम्। पद्मा तेन समौनकोपकलिता६-ऽभ्यर्णं समेताऽपि च, ९"प्रास्तप्रीतिभरा१८ स्म गच्छति शृणु श्रीकर्मचन्द्रप्रभो!॥ 32 // 1. ब. निश्चितम्। 2. ब. मुजूप् शुद्धौ। 3. ब. खे। 4. ब. चंद्र / 5. ब. विदारयितु। 6. ब. सति. 7. ब. इति इति त्वया। 8. ब. ईप्सितं / 9. ब. खयामि। 10. ब. अलुकामासः। 11. ब. पट् अक्षीणि यस्य, नयनानां पट्कं तेन / 12. ब. . अनेन प्रकारेण। 13. ब. शोभनोऽवगतस्तस्या अभिप्रायो यया सा। 14. ब. समीपमागत्य। 15. ब. चटुचाटुप्रियप्राय / 16. ब. व्याप्ता। 17. ब. ध्वस्त / 18. ब. समूह। 82 लेख संग्रह