________________ तत्प्रार्थनाजातपरप्रमोदः, स्वान्तस्य तस्यैव विनोदहेतोः। कुर्वे नवीनं कमनीयकाव्य - र्भावप्रदीपाभिधशास्त्रमेतत्॥६॥ श्रीवत्सराजान्वयमोलिरत्नं, संग्रामसिंहस्य तनूजराजः। श्रीराजसिंहाभिधभूपमित्र', श्रीकर्मचन्द्रः सविचः स जीयात्॥७॥ न हि निखिलशास्त्रबोधो मतिरपि विमला न तादृगभ्यासः। किन्तु कवित्वे शक्तिर्गुरुरेकः कारणं मेऽत्र // 8 // सस्नेहमुत्सङ्गनिवेशितोऽम्बयारे, वक्षोजविध्वस्त -महेभकुम्भया। शीर्षं गणेशः खलु शङ्कया कया, पस्पर्श विद्वन् वद पृच्छ्यते मया॥९॥ कुम्भावुभावपि ममाङ्कगतस्य मातु-र्लग्नाववश्यमिति वक्षसि शैशवे [ सः ] / [शङ्कासमाकुलितचित्तमिभाननः स्वौ, कुम्भौ करेण झटिति स्पृशति स्म तेन // 10 // .. काचिच्चञ्चललोचना नववधूः प्रातर्मुखं दर्पणं, प[श्यन्ती शिथिलालकं पतिरतिप्राग्भार -संसूचकम् / एकान्तस्थितिमाश्रिताऽपि च पराड्वक्त्राऽपि भूरित्रपा वीचिव्यूह -निगग्नचित्तचटुला क[ स्मादकस्मा दभूत्॥ 11 // पृष्ठस्थितस्य निजजीवितवल्लभस्य, वक्त्रारविन्दममलं मुकुरे समीक्ष्य। श्रीकर्मचन्द्रसचिवेश्वर ! तेन चैषा, [ लज्जावती नव वधूः सहसा बभूव // 12 // काचित्कुलीनवनिता रमणेन दूर- देशात् सुकङ्कणयुगं प्रहितं निरीक्ष्य। निःश्वासदग्धदशनच्छद [ माप्तदुःखा ], [ गूढं० रु ] रोद वद कोविद किं निदानम्॥१३॥ नाथः समां विरहवह्निकृशां न वेत्ति, नाऽसावपीह विरहा[ तुरचित्तवृत्ति:१९ / [नो चेत् कथं पृथुलकङ्कणयुग्ममत्र ] मां मुञ्चतीति विगणय्य२ वधू रुरोद॥१४॥ काचिन्निजं कान्तमवेक्ष्य कोप-कल्येला मग्नावनताननाभूत् / [तत्कारणं पृच्छति सत्यमुष्मिन्५३ ], [ किं दर्पणं तस्य ] करे [ ददौ सा]॥ 15 // अन्यांग ना नय नपङ्कजचुम्बनेन, कृष्णाधरस्ति[ लकचित्रितभालदेशः ] / [अप्येष पृच्छति रुडुद्भवहेतुमस्मात्, सा दर्पण वितर ]ति स्म करे तदीये॥ 16 // [काचि ]निजे भर्तरि दूरदेशं, सम्प्र[ स्थिते तत्कुशलेषिणी सा] [ गच्छाशु माऽभूत्तव दर्शनं मे, शीघ्रं वधूरेवमुवाच कस्मात्॥ 17 // तद्यान ४-माकर्ण्य मृतामवश्यं, मुक्त्वा [ समायाति तदेत्य वल्गु५]। [मा दर्शनं मेऽस्तु] ततो मृताया, नाथस्य शीघ्रं बहुजीवितस्य॥१८॥ पूर्णैणाङ्कमुखी६-महं हृदि मम त्रस्तैणशावेक्षणे, [त्वामद्यैव विभावयामि च निजप्राणप्रिये 8 स्वप्रियाम्। इत्थं जल्पति हास्यपेशल.९-मथो सा स्वं करेण दुत, गल्लं फुल्लमधूकपुष्पपुलिनं पस्पर्श वस्त्रेण[ किम् ] // 19 // 1. ब. प्रतौ 'मन्त्री' इति पाठान्तरम्। 2. ब. केवलः। 3. अ.ब. पार्वत्या। 4. अ.ब. तिरस्कृतौ / ५..अ.ब. आधिक्यं / 6. अ.ब. कथकं / 7. अ.ब. बह्वी। 8. अ.ब. समूह। 9. ब. दन्तपत्रम्। 10. ब. गुप्तम्। 11. अ. पीडितव्यापारः। 12. ब. विचार्य। 13. ब. भर्तरि / 14. अ. गमनम्। 15. ब. चारु। 16. ब. अंककलङ्कोऽभिज्ञानम्। 17. ब. जानामि / 18. ब. भर्तरि / 19. ब. मनोहरं / 20. ब. कृत्वा। 21. ब. सह। * [] अ. पुस्त के भग्नपत्रत्वादत्र कोष्ठकान्तर्गतांशो ब. पुस्तकादुद्धृतः। एवमग्रेऽपि सर्वत्र कोष्ठकान्तर्गतांशा: ब. पुस्तकादेवोपन्यस्ता ज्ञेयम्। लेख संग्रह 81