________________ यज्जैनेन्द्रवचः प्रभावभवनं दुर्वादिगर्वापहं जनपावनं, सेवे शान्तरसामृतोद्भवमहं पुण्याङ्कराोधरं शुभभावनम्। शब्दाचारनिरूपणवतधनस्वर्गापवर्गप्रदं मतिमिश्रितं. सर्वात्मप्रतिपालनासु ललितं कुन्मानमायाहृति व्रतिसंश्रितम्॥ 3 // मातङ्गोऽर्हदुपासकः प्रकुरुता श्रेयसं प्राणिनां सुमनोवराः, श्रीसङ्घस्य कृपाकरो मुनिमनःश्रेणीसमुल्लासकः सुमनोहरः। मातङ्गोपरिसंस्थितो भुजयुगः श्यामः सकर्णावली नुतलक्षणः, सर्वप्राण्युपकारकारणाकलासक्तः सुदृष्टिः सदाऽतिविचक्षणाः॥ 4 // 25. श्रीगौतमगणधरस्तुतिः ज्ञाततनूजाद्यान्तेवासी सकलचरित्रादिगुणनिधानं हितकर्ता, गौतमनामा दीव्यद्धामा विमलयश:काय वसुमतीपीठविहर्ता। अक्षयमुख्याः सर्वाः सहलब्धय इह पृथ्वीविदिततरायास्तदमत्रं, मुख्यगणाधीशो धेयान्मां विपदपतन्तमतिपरिपूर्णः सुचरित्राम्॥१॥ तीर्थकरास्ते भूयासुर्मां परमपदाप्त्यै सुरनरनूताः शमपूताः, केवलचिद्रूपालोकालोकितभुवना भोगविरतचित्ता भ्रमधूताः। पातकजातानेकासातप्रकरकुबाधाव्यथितजनानां रतिकाराः, सुरतपूर्त्या नेत्रानंदप्रथनसुधीदीधितिसमयादाः समताराः॥ 2 // आगमवाक्यं साधुश्रेष्ठैर्विदुरजनानामुपकृतिहेतोरुपनीतं, बादरसूक्ष्मप्राणाजीवप्रमुखविचारव्रजभृतमध्य चरजीतम्। ज्ञानदयादानव्याख्यानाद्यनणुगुणालीग्रथितसुशास्त्रं गतदोषं, कर्णपुटाभ्यां पैरानिन्ये भविकनरास्ते शिवसुखमीयुः कृतजोषम्॥३॥ शासनदेवा देव्यः सर्वा मुनिनिवहानामचलसुखं ते जिनभक्ता, ये हतदुष्टवाताः कुर्युर्यमनियमाचारनयरतानां रसरक्ताः। पण्डित लक्ष्मीकल्लोलस्पर्शननिपुणा निर्मथितविकारा अतिशिष्टाः, . स्वीकृतसन्धानिर्वाहाः सज्जनपरमानन्दपदनिदानाहितकष्टाः॥ 4 // - [अथ स्तुतिकृतो नामनिर्देशकं वृत्तम्-] एवं श्रीजिनपुङ्गवाः स्तुतिपथं नीताश्चतुर्विंशतिः, श्रीमद्वीरविनेयगौतमयुताः सद्वर्द्धमानाक्षरैः। वृत्तैर्निर्भरभक्तिसम्भृतमनोवृत्त्या मया काम्यया, मुक्तिस्त्रीपरिरम्भणस्य कमलाकल्लोमेधाविना // 1 // इति श्रीप्रतिस्तुतेर्जिनसङ्ख्याप्रमाणवर्द्धमानाक्षरा अनुप्रासालङ्कारमय्यश्च श्रीगौतमगणधरस्तुतियुताश्चतुर्विंशत्यर्हतां स्तुतयः पूर्वाचार्य रकृतपूर्वी विनोदमात्रतया मया कृतपूर्वी . उ० श्री 5 श्रीहर्षकल्लोलप्रसादात्। [अनुसंधान अंक-३४] लेख संग्रह