________________ अविसंवादिप्रमेयं रुचिरतरवचो वर्णनीयं प्रगल्भैरमितार्थं व्यर्थहेतु व्यपगमनिपुणं प्रस्फुरद्दिव्यवल्मैः॥ 3 // विदधात स्वर्निवासी प्रवचनवरिवस्या विधानाभिरूपः, सबलः सन्तापहर्ता विदुरनरचमत्कारकारिस्वरूपः। प्रबलारिष्टप्रहर्ता जिनमतसततोपासकप्राणभाजां, कुशलंगोमेधनामा करकृतनकुलाहिः स्फुरत्पुण्यभाजाम्॥४॥ 23. श्रीपार्श्वनाथस्तुतिः (वृन्दारकच्छन्दः) जिनेशमभिनौमि तं दलितमोहमायान्धकारप्रचारं सदा, दिनेशसममुत्तमं निहतरागरोषादिदोषं युतं सम्पदा। सुरेशजनसंस्तुतं नृपतिलोकनम्रीकृतं पार्श्वनाथप्रभुं, महेशपदवीश्रितं कमठमानवजापितं लोकरक्षाविभुम्॥१॥ समस्तजिनमण्डलं मम पुनातु विश्वत्रयीज्ञातसद्विस्तरं, कठोरवृजिनोच्चयक्षयकरं समश्वेतकल्याणकुप्रस्तरम्। विमुद्रवहनाम्बुजप्रमदकृतसुखं श्रेणीविश्राणनाकोविदं, विसारिगुणसञ्चयप्रसृतविश्वभावावबोधस्फुरत्संविदम्॥ 2 // जिनेन्द्रवचनामृतं मम लुनातु दुःखावलिं पातकान्तंकजां, प्रभूतजनिसञ्चितप्रबल दुष्टदोषप्रकर्षां रजस्सङ्गजाम्॥ भवामयभरागदं चतुररचित्तचातुर्यदानप्रधानोजसं, कृपाशमरसात्मकं कुमतकौशिकव्यूहहंसोल्लसत्तेजसम्॥३॥ धिनोतु जनमानसं धरणराजनागेन्द्रपत्नी सुपद्मावती, विचारचतुराञ्चितं परमसुन्दराकारसदूपशोभावती। प्रमोदपरिपूरिता जनितजैनलोक प्रकाण्डोल्लसत्सम्पदा, मनीषिजन ता स्तुता विशदबुद्धिसंसिद्धिसर्वर्द्धिसिद्धिप्रदा॥४॥ 24. श्रीवर्द्धमानजिनस्तुतिः (विभ्रमगतिच्छन्दः) सिद्धार्थान्वयमण्डनं जिनपतिस्त्रैलोक्यचूडामणिर्जितपावकः, पञ्चास्याङ्कितभूघनो घनगभीरध्वानविस्तारयुगादघातकः। संसारार्णवसेतुबन्धसदृशः सिद्धयङ्गनासङ्गमी गतकन्दलः, जीयाद्यः कमनप्रतापहननस्थाणूपमप्राणभृच्छमशम्बलः॥१॥ सर्वे सार्वचयाः सुपर्वनिचयाधीशप्रमोदस्तुताहितवाचकाः, चारित्रावसरापवर्जनकला दारिद्रविद्रावणोद्धतयाचकाः। जीयासुः प्रतिकृष्टकर्मनिकरच्छेदोद्यताः पादपूतरसातलाः, प्रोन्मीलत्कमनीयकान्तिकलितास्तत्त्वार्थविद्भास्करप्रग्रहामलाः॥२॥ - लेख संग्रह 76