________________ 20. श्रीमुनिसुव्रतस्वामिस्तुतिः (शोभाछन्दः) जिनाधीशं वन्दे कुशलनिपुणधारीगम्यरम्यस्वरूपं, नमनाकिश्रेणीमुकुटपतितमालासुपूज्यं सुरूपम्। सुरेन्द्रैस्संस्तुत्यं चरणकमलं लक्ष्माणमुन्निद्रनेत्रं, भवाम्भोधौ मजजननिकरतरी तुल्यमेनोऽरिजेत्रम्॥१॥ क्रियासुस्ते सार्वाः परमपदपुरप्राप्तये प्राज्यवीर्य, जगदुर्जेयश्रीतनयमदविनाशाप्तशौर्याः सधीर्यम्। प्रमाणोपेतश्रीसमवसरणभूसंस्थिताः स्वान्तशान्ता, निराधाराधाराः शिशुतरुणजराजीर्णभावेऽपि कान्ताः॥२॥ कृतान्तः सार्वीयः सुरतरुसदृशश्चिन्तितार्थप्रदाता, मनोवृत्तेर्भक्त्या परमशुचितयाऽऽराधितः शंघिधाता। ददातु प्रज्ञां मां गलितकलिमलांशूकसत्कृत्यतूर्णा, महारेकोद्रेकच्छिदुरविदुरतातत्परः पुण्यपूर्णाम्॥३॥ जगत्स्वामिध्यानाचरणसततधीः सजनानां श्रिये स्ता-दतिज्योतिःशाली वरुण इति सुरो यः सुराणां पुरस्तात्। अभद्राणां श्रेणी लवनजवने वैज्ञानिकत्वं दधानः, सदानन्दी दीनातिहरणचतुरः स्मेरकीर्तिप्रतानः॥४॥ 21. श्रीनमिनाथस्तुतिः (चन्दनप्रकृतिच्छन्दः) जिनेशपावकध्यानाऽत्यमलतरमतिरभिनवगुताः, सदा नमे! पदाम्भोजं तव शमविदलितकलुषकणः। भजामि विश्ववात्सल्यं चरमपरमपदसुखकरणं, भवाब्धिमग्नभव्यौघप्रवहणसदृशविहितशरणम्॥१॥ दिशन्तु मां जिनाः सौख्यं कलिमलदलगलितकलं, व्यथाप्रथापथातीतामदमदनखलविदलितथलम्। समस्तवासवार्चाऽर्हाः शमसंयमनियमपरिकलिताः, प्रभूतलक्ष्मणाकीर्णाश्चलननलिननतजनफलिताः॥२॥ जिनोदितं ममेष्टार्थं वितरतु यमशर्मगमललितं, प्रकामभाग्यसंस्कार प्रकटितशुभफलमुनिमिलितम्। विचारसार सम्भार प्रथनकथितसुकृतकलफलं, समग्रभावसूचाया अतिविदितविषज्ञधरणितलम्॥३॥ सशासनोन्नतिप्रह्वो भृकृटिरिति विबुधजनविदितं, नमे(जिष्यतां प्राप्तः सततमिति यतिपतिनिगदितम्। करोतु तन्ममाधानं शिवसदनगमनरसिकजने, वरेण्यलक्षणोपेताभयदपदयुगलविधृतमने॥ 4 // *** 22. श्रीनेमिनाथस्तुतिः, (महास्रग्धराछन्दः) जिनपं भावेन वन्दे सुरनर महितं माननीसङ्गशून्यं, प्रहतक्रोधप्रतापं प्रमुदितमनसं ध्यानचित्तादशून्यम्। मथिताजन्यं प्रसन्नं विदलितमदनं शाश्वतश्रीनिदानं, सुकृताद्वैतप्रपन्नार्त्तिहरणविदुरं शङ्खलक्ष्मप्रधानम्॥१॥ सकलार्थाः साधिता यैस्त्रिभुवनविनतास्तीर्थपाः सन्तु सिद्धयै, सतताभिप्रायविज्ञाः शमदमनिचिता ज्ञानसन्तानवृद्ध्यै। ममतामिथ्या निरस्ता अमितगुणमणी गन्धमातासमानाः, समतासीमन्तिनीशाः पदनतजनता प्रत्तरामानिधानाः॥२॥ गणधारैर्भाषितं यद्गमनयबहुलं लङ्घनीयं न देवै र्धिषणावद्भिर्निषेव्यं त्रिभुवननविदितं संस्तुवे पूतहेवैः। लेख संग्रह 75