________________ 17. श्रीकुन्थुनाथस्तुतिः (हरिणीछन्दः) जिनपदयुगं वन्दे मोहद्रुमप्रमयप्रधिं, निरवधिगुणग्रामारामाद्रिजातटसन्निधिम् / शिवपुरपथप्रस्थानाश्वं व्यपोहितदुर्मतिं, प्रथिमशमथश्रीमत्कुन्थोः प्रसारितसन्मतिम्॥१॥ जिनपरिवृढा गाढं गूढाध्वतः कलुषव्रजा-ऽपहतिचतुरा गोत्रोन्नत्यप्रथा प्रथनध्वजाः। मम विदधतां चेतःस्वास्थ्यं कषायहतात्मनः, शिवपदसुखे तेज:पुञ्जात्मका विवशात्मनः॥२॥ गणधरवरैर्यनिष्पाद्यं तमोत्तरभास्कर, विगलितमदद्वेषोन्मादव्यलीककलाबलम् / ..........., भजत भविनो जैनं वाक्यं मरुत्तरुसत्फलम्॥ 3 // प्रवचनसुरः श्रीगन्धर्वस्तनोतु तनूमतां, नयनकुमुदानन्दी माद्यद्विवेकवचोवताम्। अतुलकुशलश्रेणी सम्यग्दृशामुपकारकः, पिशुनरसनादृग्दोषोत्थव्यथाऽर्णवतारकः // 4 // 18. श्रीअरनाथस्तुतिः (हरिणीछन्दः) भगवदरनाथं नौमीशं देवराजनतक्रम, विदुरनिकराराध्यं देवं निष्ठिताघभरभ्रमम्। दुरितदहनस्वाहा कान्तं श्लेशलेशविनाशकं, विमलचरणज्ञानाधारं शुद्धपन्थप्रकाशकम्॥१॥ जिनपतिगणास्ते भूयासुः श्रेयसां ततिकारका, वितथपथाख्यानप्रष्ठाः सारलक्षणधारकाः। समवसरणाद्योतन्नत्यश्रीदेवताव्रजसंस्तुताः, परमपदवीं सम्प्राप्ता ये माननीय जनाश्रिताः॥ 2 // वचनरचनासंश्लिष्टाशं ग्रामरामरागपवित्रितं, प्रणमत मनोऽभीष्टार्थाप्तिं भूरिपाठविचित्रितम्। शमरससुधावाक्यं पूर्णं जीतनीतिनिरूपकं, गणभृदुहितं श्रीसिद्धान्तं ध्वान्तवैरिसरूपकम्॥३॥ जिनपतिपादाम्भोजे भक्ता धारिणी तनुताच्छिवं, जिनमतजनासीष्टानादरासुकृतावहम्। सरलमनसां दत्ताधारा व्याधिरोधनकारिका, कलिमलभरभ्रान्तस्वान्तप्रान्तलोकनिकारिका॥४॥ 19. श्रीमल्लिनाथस्तुतिः (मेघविस्फूर्जिताछन्दः) जिनेन्द्र निस्तन्द्रं दुरितिमिरापायनाशाब्जहस्तं, घटाकं श्रीमल्लिं भवजलधिवातापिवैरिप्रशस्तम्। वहामश्चैनोऽन्तर्विशदतरभावेन हावेन मुक्तं, पवित्रां चारित्रश्रियमनुभवन्तं परानन्दयुक्तम्॥१॥ जिनेन्द्राः कुर्युस्ते सपदिभवनिस्तारमारप्रहीणाः, सुरेन्द्राद्यैर्वन्द्याः प्रचुरतरचित्तेजसोऽतिप्रवीणाः। महानन्दप्रोद्यत्परमसुखसम्प्राप्तपुण्यप्रकर्षा, दरिद्रोद्यन्मुद्राविघटनघनाघातजातानुतर्षाः // 2 // जिनेन्द्रास्योद्भूतं भवतु भवभीतिप्रतीघातनाय, पुनः स्पष्टो दृष्टोत्कटचरटसङ्घातसंशातनाय। अनेकार्थाकीर्णं गमशमरमालीढमाधारभूतं, जनानां सिद्धिश्रीकमलमपयादूतिसङ्केतदूतम्॥३॥ जिनेन्द्रोपास्तौ या चतुरतरधीवैभवव्यासमत्ता, मुनिश्राद्धव्याधिप्रमयसमयस्थापितैकाग्रचित्ता। विदध्यात्सङ्घस्यातुलकुश ल ]सन्दोहमूर्जस्वला सा, प्रभाविद्युत्तारा धरणदयिता हस्तिविख्याविलासा॥४॥ 74 लेख संग्रह