________________ 14. श्रीअनन्तजिनस्तुतिः (लक्ष्मीछन्दः) तं वन्दे सर्वभावज्ञानतत्त्वोपदेशं, दुष्कर्मध्वान्तनाशादित्यतेजोनिवेशम्। संसाराम्भोधिमज्जजन्तुपोतायमानं, श्येनावं पङ्कपूरोद्भासमेघायमानम्॥१॥ सर्वज्ञा विज्ञवित्ता वासमासं दधाना, भूयासुभूरिभूरिप्राज्यराज्यप्रतानाः। सम्पत्प्राप्त्यै वरेण्यागण्यपुण्यप्रतीता, मदनमायाऽभिमानक्रोधलोभव्यतीताः॥२॥ सिद्धान्तः स्ताच्छिवाध्वप्राप्तिहेतुर्जनानां, नानाभङ्गैर्गभीरार्थप्रकाशो घनानाम्। पाप्महृच्छेदकर्ता शासनाम्भोजभानु-भूयिष्टोत्पत्तिबद्धाऽदृष्टकक्षे कृशानुः॥ 3 // पाताल: सेवकानां शुद्धधीसंश्रितानां, सेवाहेवावशेन प्राप्तसर्वेप्सितानाम्। कुर्याद्धर्या महार्या सम्पदं स्फीतभीतिः, कामप्रोद्दामधामा भग्नविघ्नौघभीतिः॥४॥ *** 15. श्रीधर्मनाथस्तुतिः (ऋषभच्छन्दसा) जिनराजमुत्तमगुणाश्रयणीयदेहं, कुलिशाङ्कितक्रममहं महिमैकगेहम्। धिषणाऽवधीरितगुरुं प्रणमामि नित्यं, त्रिदशाधिपक्षितिपतिप्रणताधिपत्यम्॥१॥ जिनपा दिशन्तु कुशलं शिवसङ्गरङ्गा, वरकेवलर्द्धिकलिता गलिताङ्गसङ्गाः। समतारसार्णवनिमग्नमनोविनोदाः, सुकृताप्तिपुष्टजनताजनितप्रमोदाः॥ 2 // जिनवकातोऽर्थरचनावयनोपदिष्टः, सुगणाधिपैः पठितपाठतयाऽतिदिष्टः। दुरितं जहाति परिशीलित एव भव्यैः, प्रतिषेवणीय इति वाक्यचयस्सनव्यैः॥ 3 // जिनसेवके विपुलमङ्गलमादधानः, सुरकिन्नरः सकलसाध्यगणप्रधानः। दहतां धनानि जनताकृतकामितानि, सततं परोपकरणप्रवणस्ततानि॥४॥ 16. श्रीशान्तिनाथस्तुतिः ___ (पञ्चचामरच्छन्दसा) स शान्तिनाथनायकस्तमोभरक्षयङ्करः, करोतु कर्मसञ्चयप्रमोषणप्रियङ्करः। अनन्तसातदायकः शिवाभिलाषसम्भवं, सुखं विषादवर्जितं समग्रसौख्यतो नवम्॥१॥ दिशन्तु मां जिना (रमा )विशालवंशसम्भवाः, प्रमत्तदत्तदेशना भवार्णवौघविद्रवाः / अनीतिभीतिघातका गुणावलीविभूषिता, महोदयास्पदस्थिताः कुसङ्गभङ्ग्यदूषिताः॥२॥ जिनागमं श्रयाम्यहं शठावबोधदुस्तरं, प्रभूतभग्नसंशयप्रकाशितार्थविस्तरम् / अनेकभङ्गसङ्कलं भवभ्रमव्यथाऽपहं, मुमुक्षुसङ्घसेवितं गतक्रुधं गुणावहम्॥३॥ जिनेन्द्रपादपङ्कजोपजीवनाऽलिलालसः, सुशीलसाधुयातनाविधानकेलिसालसः / / सुसम्पदं ददातु नो महीतलावभासिनी, स ब्रह्मशान्तिसेवकः प्रशस्यचारुहासिनीम्॥ 4 // *** लेख संग्रह