________________ 8. श्रीचन्द्रप्रभजिनस्तुतिः (प्रमाणिकाछन्दः) विशालवंशभूषणः, प्रणष्टकर्मदूषणः / ममाष्टमो जिनेशिता, तनोतु तां जगत्पिता॥१॥ जिना दिशन्तु मे समे, समग्रसौख्यसङ्गमे। शिवालये पदं विभा-भरेण सूर्यसन्निभाः॥२॥ जिनोक्तमागमं सदा, कुरुध्वमानने मुदा। भवार्णवौघतारकं, विनोदवृन्दकारकम्॥३॥ जिनेन्द्रपादपावितः, प्रभूतभक्तिभावतः। ददातु यक्षनायकः, समाङ्करस्मसायकः॥ 4 // 9. श्री सुविधिनाथस्तुतिः (भद्रिकाछन्दसा) आनुवे सुविधिनायकं, भव्यजन्तुभवतायकम्। कर्मशत्रुभटभञ्जनं, साधुलोककृतरञ्जनम्॥१॥ शं दिशन्तु सुजिनेश्वराः, सर्वजन्तुषु कृपापराः। सिद्धिसाधुरमणीवराः, पादनम्रजनशङ्कराः॥२॥ श्रीजिनागममहर्निशं, संश्रयेऽहमतिसतशम्। क्षीरनीरनिधिसन्निभं, सूक्तिशूक्तिरिव निर्निभम् // 3 // यो जिनः, कुमतितान्तिदः, साध्यराड् भवतु शान्तिदः / जैनशासनविभासनः, प्राणिनां कृतसुवासनः॥ 4 // *** 10. श्रीशीतलजिनस्तुतिः (........छन्दसा) वन्देऽहं श्रीशीतलजनुषं, श्रीवत्साङ्कं काञ्चनवपुषम्। नन्दाजातं श्रीपतिविनतं, मुक्तिप्राप्तं सुन्दररवितम्॥१॥ सर्वे सर्वज्ञाः कुशलकराः, नानावर्णाकारवरतराः। संसाराब्धौ मग्नजनधराः, देयासुः शं मुक्तिपदवराः॥२॥ श्रीसिद्धान्तो मे कुशलकरः, श्रीसर्वज्ञोक्तो दुरितहरः / जीयात्संसाराब्धिघटभवः, शश्वद्भक्तानां कृतविभवः // 3 // साऽशोकादेवी मम सुखदा, तेजः पुञ्जाोद्दीप्ततररदा। अर्हद्भक्त्युत्थप्रबलमदा, भूयाद्भव्याङ्गिप्रहतमदा॥ 4 // लेख संग्रह