________________ 2. तारङ्गामण्डनश्रीअजितनाथस्तवनम्। (अनुष्टप् छन्दः) केवलज्ञानसम्पूर्ण, वन्देऽहमजितं जिनम्। इक्ष्वाकु वंशशृङ्गारसारमुक्तापुलोपमम् // 1 // जितशत्रुकुलाम्भोजे, विजयाकुक्षिपल्वले। सुस्वरः शुद्धपक्षोऽयं, राजते राजहंसवत्॥ 2 // मोह मल्लविजेतारं, रागद्वेषविवर्जितम्। स्तौमि श्रीअजितं देवं, सुरासुरनमस्कृतम्॥ 3 // अनन्तगुणधातारं, सन्तोषसुखसागरम्।। प्रणमामि महाभक्त्या, वैजयेयं जिनेश्वरम्॥ 4 // एवं स्तुतो मया भक्त्या, तारणाद्रिविभूषणम्। श्रीमान् श्रीअजितस्वामी, दद्यान्मे वाञ्छितं फलम्॥५॥ इति प्रवर्तनी वा० मेरुलक्ष्मीगणिकृतं ता [श्री जैन सत्य प्रकाश, वर्ष 19, अंक 8] 000 लेख संग्रह