________________ (15) जनको जज्ञेऽवनीशस्तिमिरितजगती पावना लोकभानुः, समधर्माचारचञ्चुर्गुणसुमणिमहास्त्रग्धरासुव्रताम्बा। उपदेशो यस्य पापोपशमशमचणो जन्तुरक्षादिरूपै, रमणीयस्तं नमामि प्रमुदितमनसा सान्वयं धर्मनाथम्॥ 15 // महास्रग्धरा / / (16) क्षमाधरशिरः स्फुरन्महमविश्वसेनाङ्गभूधर्मचक्रोत्तरः, पदाब्जतलसंवरन्नवसुवर्णपद्मागुरुकसन्निभश्रीभरः। प्रभासवरदामयुग् रुचिररत्नवृन्दारकः श्रेणिसेव्यकमः, सुखानि मम षोडशो दिशतु शान्तिरर्हन्सदा पंचमश्चकभृत्॥१॥ वृन्दारकः॥ (17) यदपि भवति चक्रिपद्मापि पादाब्जलग्नाचिरं सादरं देहिनां, तदपि चरणमोचनं नैव कुर्बन्ति सन्तो जनास्तेन मन्ये ध्रुवम्। शरदिजन च मेघमाला बलां तां पराकृत्य यः स्वीचकार प्रभु श्चरणमचलकेवलानन्दमन्दायतं कुन्थुनाथं स्तुवे भावतः॥ 17 // मेघमाला / / (18) मदपदसम्पदमन्दसुनन्दजनपदकुरुगजपुरनगरं, नवनिधिरत्नचतुर्दशलक्ष्मीहरिकरिरथनरबलकलितम्। पदलुलिताखिलभूपतिराज्यं करतलगतमपि चपलमिदं, सपदि विहाय ललौ व्रतमुग्रं य इह तमरमभिसर शरणम्॥ 18 // चपलं॥ (19) मनसिजहव्यवाहमुरुदाहकरं जगदङ्गिनां समवलोक्य विभु दधदुपकारसारमवतारविधिकृपयांचितोकमिषतः प्रदधौ। पदपुरतोयकस्तदुपशान्तिकृते घनसम्भृतं शमसुधाकलशं, प्रदिशतु मोक्षसौख्यकमलाममलामिह मल्लितीर्थपतिरेष मम॥ 19 // सुधाकलश // (20) स्वःसन्मालाचित्रमासूत्रयती जनमनसि निरुपमं केवलोत्पत्तिकाले, त्रिप्राकारी यस्य चक्रेऽतिभक्त्या रजतकनकसुमणिश्रेणिभिः सुप्रभाभिः / देवी पद्माश्रीसुमित्राङ्गजन्मा यदुकुलकमलरविर्ध्वस्तमोहान्धकारः, पुण्यांकुराम्भोधरासारसारः स दिशतु शिवकमलां सुव्रताधीश्वरो मे॥ 20 // मालाचित्र // (21) तनोतु मे मनोमतं ततं युतं सुमङ्गलैः कलैर्जिनाधिनायको नमिः सदा, यदीयधर्मदेशना सभासु भान्तिसौरभातिलोभलीनलोलषट्पदांगनाः। सुरावली विकीर्णपञ्चवर्णजानुदघ्नपुष्पसञ्चयाः स्वनाशशंकया रयात्, .. पलाद्यनङ्गशेखरान् महीतलं विसंस्थलं गताश्च्युता इव ध्रुवं पुरः प्रभो!॥ 21 // अनंगशेखर // (22) श्रीनेमिनाथ नमन्नाकिनाथं स्तुवे तं सनाथं सदा केवलक्षीमहानन्दमन्दैः, सौभाग्यभाग्याधिके यत्र सम्मोहनै राज-राजीमतीवाक्यनेत्रभ्रमैस्तीक्ष्णतीक्ष्णैः। सार्द्ध जगज्जन्तुजीवातुमर्माविधाविद्धविश्वं-भरेशानेवेद्योमुखानेकवेधो, विधं विधातुं न शक्ता विमुक्ता अपि स्वेच्छया कामबाणा यथा पद्मपत्राणि वज्रे॥२२॥ कामबाणा॥ (23) श्रीअशोकपुष्पमञ्जरी मरन्दबिन्दशान्त-सर्वतो रजोरये सुरप्रमुक्तचंग गन्धबन्धस्तनरंगणे सभाङ्गणे वरात-पत्रसत्पवित्रचामरेन्दिरातिरङ्ग। - लेख संग्रह