________________ दत्त्वा श्वेतोपमेयमहिमपरिमलोद्गारगोरव्यकीर्त्तिः, स श्रीमानिन्द्रभूतिः क्षिपतु मयि दृशं निर्विवादप्रसादम्॥४॥ सकलसमयसिन्धोः पारगामीति विद्वानपि विनयविवेकब्रह्मसंवर्मितात्मा। किमपि किमपि तत्त्वं सत्त्ववर्गोपकृत्यै, जिनमनुयुयुजे यः सोऽवताद् गौतमो वः॥५॥ यं निःशेषगुणाकरं गुरुतयाङ्गीकृत्य सर्पिर्मधुस्वादी यः परमान्नपूर्णजठराः स्वामोदमेदस्वितः। सद्यः केवलितामिता बत परिव्राजो जिनायापि नो तेऽमुस्तं परमोपकारिणमहं वन्दे गणाधीश्वरम्॥६॥ यस्याने भगवज्जगद्गुरुमहावीराहतोऽनुज्ञया, देवाः प्रेक्ष कं त्रिलोकजनता चित्तेक्षणां मांक्षिणम्। ? कुर्वाणा कृतकृत्यतामिव कलाकौशल्यदिव्यश्रियोमन्यन्ते स्म स मान्यतां मुनिपतिः श्रीगौतमः सत्तमः॥६॥ श्रुतमपि बहुभक्त्याऽऽराध्यमाना अजस्त्रं, ददति किमपि कृच्छ्रात्प्रायसः सूरयोन्यो। '' दिन सपदि यस्तु ब्रह्मशिष्योत्तमेभ्यः, स जयति भगवान् श्रीगौतमाचार्यवर्यः॥ [सुमतिगणि कृत गणधरसार्द्धशतक बृहद्वृत्ति, पत्र 3 से 5 व्याख्या, दानसागरज्ञान भण्डार, ग्रंथांक 1061, ले. 1639 पत्रांक 45 ए.बी.] [अनुसंधान अंक 31] 000 लेख संग्रह