________________ श्रीजिनेश्वरसूरि-सूरप्रभ-सन्दृब्धं श्रीगौतमगणधर-स्तवद्वयम् तथा जिनेश्वरसूरिभिः श्रीसूरप्रभाभिधैश्च भगवतः श्रीगौतमस्वामिनो नानाप्रकारसारवृत्तार्यायमकालङ्कारगाथादिभिः स्तुतिश्चक्रे, परं तन्मयात् सुबोध किञ्चित् प्रकाश्यन्ते / तथा - अक्खीणमहाणसिचारुचारप्पमुहलद्धिनिवहनिद्धिहिं। सिरिगोयमगणनाहं थुणामि निद्दलियदुहदाहं॥१॥ समचउरंससुसंठाणसंढिय-वजरिसहसंघयणं। तिरुजव्व कंचणच्छायकायमुच्छिन्नमयमायं // 2 // जणि जिट्ठाहिं जायं मगहासु गुव्वरग्गामे। गुत्तेण गोयमं गोयमं नमसामि गणसामि॥३॥ पुहवी-वसुभूईणं च नंदणं मंडणं मुणिगणस्स। गोयमसामिं वंदे सत्तकरुस्सेहदेहमहं॥ 4 // सिरिइंदभूइमंचामि गणहरं गरुयगुणगणगरिटुं। जिटुं सहोयरं अग्गिभूइ - सिरिवाउभूईणं॥५॥ पन्नासं गिहिवासे छउमत्थत्ते य जस्स तीससमा। बारस य केवलत्ते तं गोयमसामिमंचामि॥६॥ जणेह दक्खियाणं ताणं पन्नरसतावससयाणं। उप्पन्नं केवलमुज्जलं व सो गोयमो जयइ॥७॥ पालियबाणवइवच्छराई सव्वाउमुवगउ सिद्धं / जो रायगिहे नगरे स गोयमो हुज्ज मे सरणं॥८॥ इयमु सुसूरियवम्मह वीरप्पहपत्तसोहहयमोहं। सिरिगोयमवरगणहर वियरसु मम केवलन्नाणं॥९॥ तथा - .. अब्धिलब्धिकदम्बकस्य तिलको निःशेषसूर्यावलेरापीडः प्रतिबोधनैपुणवतामग्रेसरो वाग्मिनाम्। दृष्टान्तो गुरुभक्तिसालमनसां मौलिस्तवः श्रीजुषां, सर्वाश्चर्यमयो महिष्टसमयः श्रीगौतमः स्तान्मुदे // 1 // यस्य द्वा परमात्मगोचरमहो वीरः स्वयं केवलालोकालोकितविश्ववस्तुनिकरः कारुण्यवारांनिधिः / युक्त्या वेदगिरा निरस्य नितरां दीक्षां ददे पञ्चभिः,, सार्द्ध शिष्यशतैः स गौतमगुरुर्दिश्यान्मनोगौरवम्॥२॥ मगधेषु मगध्यामो मणीयामपि गोर्वरम्, पृथिवीं विद्मवसुधां यत्राजायत गौतमः॥३॥ यः शिष्येभ्यो बहुभ्यः त्रिभुवननयनं केवलालोकमोकः, सर्वस्या एव ऋद्धेः परमपदसमारोहनिःश्रेणिकल्पम्। 'लेख संग्रह 39