________________ 3. सूरप्रभगणि - वि० सं० 1245 में फाल्गुन मास में पुष्करणी नगर में जिनपतिसूरि ने इनको दीक्षा प्रदान कर सूरप्रभ नाम रखा था। 1277 के पूर्व ही इनको वाचनाचार्य पद प्राप्त हो गया था। आचार्य जिनपतिसूरि की दृष्टि में ये उस समय के उद्भट विद्वान थे। इनके द्वारा रचित कृतियों में केवल एक ही कृति प्राप्त होती है, वह है - युगप्रधान जिनदत्तसूरि रचित कालस्वरूपकुलक-वृत्ति / यह वृत्ति अपभ्रंशकाव्यत्रयी में प्रकाशित हो चुकी है। गौतम गणधर स्तव - यह संस्कृत भाषा में रचित नौ पद्यों की रचना है। शार्दूलविक्रीडित, स्रग्धरा, मालिनि, अनुष्ठप् आदि छन्दों का प्रयोग किया गया है। इस स्तोत्र में भी भगवान् महावीर के प्रथम शिष्य गौतमगोत्रिय इन्द्रभूति (गौतम स्वामी) के गुणों की स्तवना भक्तिपूरित हृदय से की गई है। __ श्रीजिनपतिसूरिग्रथितं उज्जयन्तालङ्कार-नेमिजिनस्तोत्रम् यथा वा सुगृहीतनामधेयैः समुपचितनिचितभागधेयैः स्वमतिप्रतिभाप्रतिहतसुरगुरुभिर्गुणगणगुरुभिः प्रवरनव्यकाव्यप्रबन्धमधुमधुरसुधारसपानप्रमोदितसूरिभूरिभिः श्रीयादवकुलतिलकस्य समुद्रविजयाङ्गजस्य . निष्पिष्टदुष्टाङ्गजस्य समस्तत्रिभुवनसौभाग्यभाग्यलक्ष्मीसनाथस्य श्रीनेमिनाथस्य स्तुतिश्चक्रे / तद् यथा - व्याख्यास्तु यस्य रदनद्युतयोऽसिताङ्ग-भाशारिता विसृमरा हरिदङ्गनानाम्। . .. वक्षःसुनीलमणिखण्डविमिश्रमुक्ता-दामश्रियं विदधिरेऽवतु वः स नेमिः॥१॥ यस्याङ्गनिर्यदतिसान्द्रविसारिनील-कान्तिप्रतानपिहिताः ककुभो विभाव्य। जन्मोत्सवस्य दिवसे नववारिवाह-संदोहशंकि धियो ननृतुर्मयूराः // 2 // श्रीमच्चतुर्वदनभाषितवाड्मयाब्धिः, पादोपगृहनपवित्रितराजहंसः। पद्मोद्भवस्त्रिजगतीभवकृत्स्वयम्भू-र्यो दिद्युते नियमितस्फुरदक्षमालः॥ 3 // कृत्स्नागसन्धिसुभगां प्रणिधिप्रधानां, सद्विग्रहां मृदुकरां वरदन्तियानाम्। उत्सृज्य राज्यकमलां गुणराजमानां, राजीमती च दयितां जगृहे व्रतं यः॥ 4 // भामानिलीनहृदयः सहितो बलेन, सद्धर्मचक्रमथितप्रतिपन्थिसार्थः। गोपालपूगकृतसंस्तवनोर्च्यते यो, गोमण्डलं जडविपत्तित उद्दधार // 5 // दीक्षामहस्यतनुसान्द्रदरिद्रताद्रु-विद्रावणं वितरता द्रवितं वितन्द्रम्। येन दुतं तनुभृतः सुखिनोऽक्रियन्त, सातायर्वजगतौ ( साताय सर्वजगतौ ) महतां हि भूमिः॥६॥ स्फूर्जत्कलानिलयसंकलितोत्तमाङ्गो, विश्वम्भराभृदतिशायिकृतानुरागः। रोचिष्णुगूरुचितशक्तिधरः स्मरारि-र्यो भारतं परमसिद्धिलवं चकार // 7 // आश्चर्यमेकमपि यस्य वचो विचित्रां, लोकस्य संशयततिं युगपन्निरास्थत्। भव्यात्मनां भुवि सदा फलितस्य पुण्य-कल्पद्रुमस्य क इवाविषयोप्यवार्यः॥ 8 // यत्कौशिकस्य परमप्रमदं तनोति, शश्वन्महोभिरधिकं विधुमादधाति। विस्फारयत्यनुदितं कुमुदं च यस्य, तत्केवलं कथमिवार्कसमं समस्तु॥९॥ अद्यापि यत्प्रतिकृती रुचितां पिपर्ति, पुंसां स्थिता गुरुणि रैवतकाद्रिशृङ्गे। स श्रीसमुद्रविजयक्षितिपाङ्गजः श्री-नेमिः श्रियं जिनपतिस्तनुतान्तरां वः॥ 10 // ततः स्तवै इत्यभिधानस्य स्तवनवचनाप्रतिपादनात् आकाशकुसुम-कृतशेखरवन्ध्यातनयसाम्यमेव समेति। नन्वेवमेतद् यादृशं हि स्तवनं श्रीजिनपतिसूरिभिर्विदधे तादृशमेव वयमपि मन्यामहे / [गणधरसार्द्धशतकबृहद्वृत्ति सुमतिगणि कृत. द्वितीय पद्यव्याख्या, दानसागर ज्ञान भण्डार, बीकानेर ग्रन्थाङ्क 1061, ले. 1674, पत्र 40 बी] लेख संग्रह 38