________________ स्वामिन्ननंतगुणयुक्त कषायमुक्त साक्षात्कृत त्रिजगदेव! भवत्सदृक्षाः। नान्ये विभंगमतयो रुचिरं च पंच ज्ञानस्वरूप ममलं प्रवदन्ति सन्तः।। 24 / / चिन्तामणिर्मणिषुधेनुषु कामधेनु-र्गङ्गानदीषु नलिनेषु च पुण्डरीकम्। कल्पद्रुमस्तरुषु देव यथा तथात्र व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि / / 25 / / भास्वगुणाय करणाय मुदो रणाय, विद्याचणाय कमलप्रतिमेक्षणाय। पुंसां छलेन पतितं पुरतो हि रत्र दृष्येत किं नियतमंतर तत्त्वदृष्ट्या। 'मोहारतेन मयका त्वयि संस्थितेने, स्वप्नान्तरेपि न कदाचिदपीक्षितोषि।। 27 / / मन्मानसांतरगतं भवदीय नामं पापं प्रणाशयति पारगत प्रभूतम् / श्रीमद्युगादिजिनराज हिमं समताद्, बिंबं रवेरिव पयोधरपाश्ववर्त्ति / / 28 / / जन्माभिषेकसमये गिरिराजशृङ्गे, प्रस्थापितं तव वपुर्विधिना सुरेन्द्रैः। प्रोद्योतते प्रबलकान्तियुतं च बिम्बं, तुङ्गोदयादिशिरसीव सहस्ररश्मेः।। 29 / / केशच्छटां स्फटतरां द्धदंशदेशे, श्रीतीर्थराज! विबुधावलिसंश्रितस्त्वम्। मूर्घस्थ कृष्णलतिकासहितं च शृङ्ग-मुच्चैस्तटं सुरगिरेरिव शातकौम्मम्।। 30 / / स श्रीयुगादिजिन ! मेभिमतं प्रदेहि धर्मोपदेशसमये दिवि गच्छदूर्ध्वम्। ज्योतिर्दतां जयति यस्य शिवस्य मार्ग, प्रस्थापयत्रिजगतः परमेश्वरत्वम्।। 31 / / सोपानपंक्तिमरजांसि भवद्वचांसि, स्वर्गाधिरोहणकृते यदि नो कथं तद्। तत्राश्रिता त्रिजगदीश्वर! यान्ति जीवा, पद्मानि तत्र विबुधा परिकल्पयन्ति / / 32 / / भातिस्त्वया भुवि यथा न तथा विना त्वां, श्रीसंघनायकगुणैः सहितोपि संघः। शोभा हि या दृगमृतद्युति ना विना तं, तादृग् कुतो ग्रहगणस्य विकाशिनोपि।। 33 / / त्वत्स्कन्धसंस्थचिकुरावलिकृष्णवल्लिं वक्त्रस्फुरद्विषनिजाक्षिविनिर्यदग्निः। सर्पोपि न प्रभवति प्रबलप्रकोपे, दृष्ट्वा भयं भवति नो भवदाश्रितानाम् / / 34 / / संप्राप्तसंयमदरीवसनं प्रलब्धं, पुण्यौषधं परमशर्मफलोपपेतम्। मर्त्य महोदयपते भववैरिवृन्दं, नाक्रामति क्रमयुगाचलसंश्रितं ते।। 35 / / धर्मे धनानि विविधानि स नादहन्तं, मानुष्य मानसवने नियतं वसन्तम्। दीप्यत्तरं स्मरसमीरसखं वृषाङ्कः त्वन्नामकीर्तनजलं समयत्यशेषम् / / 36 / / यत्रोद्गता शितिलताहिगिरेर्गुहायां, किं तन्न तिष्टति फाणी गुणगेह तस्मात्। मिथ्यात्वमेतद् गमन्नितरामुवष्ट / त्वन्नामनागदमनी हृदि यस्य पुंसः।। 37 / / पीडां करोति न कदापि सतां जनानां, सूर्योदयादमृतसूः सरसीरुहाणाम्। दुःखीकृतं त्रिभुवनो विपदां च यस्य, त्वकीर्तनात्तम इवाशु भिदामुपैति।। 38 / / तद्वाणिमंजुलमरंदरसं पिबन्तस्तापोप्सिता परमनिर्वृतिमादिदेव!। पुण्याढ्य पंच जनचंचुरचंचरीक-स्तवत्पादपङ्कजवनायिणो लभंते / / 39 / / कन्दर्पदेवरिपुसैन्यमपि प्रजीत्य त्वलोहकारकृतमार्गसुवर्मिताङ्गाः। देव! प्रभो! जय जयारवमं गभीरास्त्रासं विहाय भवतः स्मरणाव्रजन्ति / / 40 / / 350 लेख संग्रह