________________ सत्राकार करः, सदौद्यतकरः सत्पात्रदः सर्वदा। भूसङ्गक्षितिपालसंदितसदा मान्यः परार्थे क्वचित्, संग्रामाद् भटवीरसिन्धुरहरिः सर्वार्थिनां कामदः // 29 // भार्याऽभवत् पाटिमदेवी नाम्नी, श्रीपुञ्जराजस्य च तस्य पुत्राः। आद्योऽभवच्चाहड नामधेयो, रणादिरोद्धरणादिवारः॥ 30 // श्रीनाथराजः गुणवांश्च देवी-दासः प्रसिद्धोऽद्य तदीयपुत्रः। श्रीकाजराजस्य कलत्ररत्नं, पतिव्रता कउतिगदेवी नाम्नी॥ 31 // तस्याः सुतौस्तोऽथ सहस्रमल्लो, धीमांस्तदन्यो रणमल्लदेवः। नालाभिधानस्य वधूः धुरीणा, नारिंगदे तत्तनयो बभूव॥ 32 // श्रीसिंहमल्लो गुणपुजयुक्तो, विराजतेऽसौ सततं कृपालुः। नृपदेवमान्यो नरदेव नामा, भार्याऽभवद् गुर्जरी नामधेया॥ 33 // तस्याः सुतो-च चारुवित्तः, ख्यातः क्षितौ श्रीवरदेवदत्तः। अथ प्रतिष्ठाविधये विधिज्ञः, सुपुत्रपुत्रान् सुहृदश्च बन्धून्। आकारयन् साधुशिरोऽवतंस, मुदात् तदानीं गुरवः समीयुः॥ 34 // . श्रीराजगच्छे बहुसूरिवर्गे, श्रीशीलभद्राभिधसूरिपादाः। चारित्रपात्रा भवयानपात्राः, बभूवुराचार्यधुरिप्रवीराः॥ 35 // तत्पादाम्बुजषट्पदो समभवद् भूपत्रयाणां गुरुः, चारित्रैकशिरोमणियुगवरः श्रीधर्मसूरिप्रभुः। येनाऽकारि पुरा दिगम्बरजयो राज्ञोऽनलस्यात्रतो, वर्णानां त्रितयी तथा जिनमते संस्थापिता भूतले // 36 // सौजन्यंत्रिञ्चने वारिवाहो, लब्धेः पात्रं भाग्यसौभाग्यलक्ष्याः। गच्छाधीशो राजते सच्चरित्रः, पद्मानन्दसूरिराजः सुकीर्त्या // 37 // सन्ति क्षोणितले बुधा कति न ये ये गर्वखर्वोन्नतिं, बिभ्राणा स्फुटमुल्ललन्ति कतिचित् का तर्कलेशैभृशम्। किं नूच्चैः पदमाश्रितापि भगवान् श्रीनन्दितोवर्द्धनः, चित्ते नो मुदमादधाति नयदं तत्कौतुकं कौतुकम्॥३८॥ शरशरतिथिमिति वर्षे 1555 वसन्तमासे विशुद्धविजयायाम्। सुरगुरुदिवसे पुष्ये नक्षत्रे प्रीतियोगे च॥ 39 // श्रीहेमराजेन महोमहेन, सुपुत्रपौत्रेण गुणाधिकेन। श्रीनन्दिवर्द्धनवरैर्गुरुभिः प्रतिष्ठां चकारयन् श्रीफलवर्द्धितीर्थे // 40 // - दयासागरकृता प्रशस्तिः। संवत् 1555 वर्षे चैत्र सुदि 11 तिथौ गुरुवासरे पुष्यनक्षत्रे सुराणागोत्रे सं० गोसल तत्पुत्र सं० सिवराज-भार्या सीमादे सं० हेमराजभार्या हेमसिरी तत्पुत्र काजा पुञ्जा नाला नरदेव देवदत्तप्रभृतिपुत्रपौत्रादियुतेन लेख संग्रह 303