________________ अथ सुगुणनिधानः पुण्यपण्य प्रधानः, सुकविवचनहंसः सार सौराणवंशः। भुवनमिति विशालं कारयामास सालं-कृतनृपतिसमाजः संघपो हेमराजः॥१७॥ पूर्वं मालवमण्डपे प्रमुदितः श्रीजैनधर्मोन्नतिं, कुर्वंश्चन्द्रसुलीलशीलकलितो व्यश्राणयन्मोचनीम्॥ मुद्रामिन्द्रपथे च राष्ट्रविषये मेवातिदेशे मुदा, स्वं वित्तं सफलीचकार गुणवान् श्रीहेमराजः सुधी॥१८॥ - अथ राष्ट्रकूटान्वये जैत्रचन्द्रो पुरन्दरः। तत्सन्तानक्रमेणाऽथ कर्मध्वजमहीपतिः॥ 19 // ततः प्रभुः श्रीसलखाख्यभूपः, आसीत्ततो वीरमदेव नामा। श्रीचुण्डराजस्तनयस्तदीय-स्ततः प्रभुः श्रीरिणमल्लदेवः // 20 // तत्पुत्रः सुचरित्रैः, विख्यातो योधभूपतिः समभूत्। तत्तनयो नृपनेता, दुर्जनशल्यो नृपो जयति॥ 21 // निःशेषक्षितिपालभालतिलके भास्वत्प्रतापद्युतौ, विध्वस्तारिवधूदगम्बुतटिनीखेलयशोमल्लके। नित्यं श्री....युगीनकलया सीमालसंसेविते, . पृथ्वी दुर्जनशल्यनामनृपतौ संशासति श्रीपतौ॥ 22 // श्रीमदुर्जनशल्यभूपतिभुजोद्भूतप्रभूतं बलं, स्यालु कः प्रभुरस्ति येन सिरीयाषानो रणे निर्जितः। तत्त [त् ] संगत एव मालवपतिर्दन्ताबलानां कुलं, हर्यक्षादिव दन्दशूकनिकरा द्राग् वैनतेयाद् यथा॥ 23 // दुर्जनशल्यभूपवर्णनम्। गते स्वदेशप्रति सेरखाने, पेरोजखाना नृपतेः प्रसादम्। ' मानं तथा दुर्जनशल्यभूपात्, अवाप्य विज्ञानभृतः सुसूत्रान्॥२४॥ आहूय सत्कृत्य ततः समस्तान्, दिदेश चैत्योद्धरणाय सम्यग्। श्री हेमराजो मनसः प्रमोदात्, ददौ धनं तेभ्य उदारचेताः॥२५॥ __प्रासादस्तुङ्गशृङ्गोपरिपवनव शाल्लोलसत्यत्पताका, पाणिं सोर्द्ध निधाय प्रगुणरणरणत्किङ्किणीध्वानदम्भात्। आहूयाहेव चैवं जगदखिलमहो हेमराजाभिधानो, मान्धातावद्विधाताकृततुलितकलिनन्दताद् यावदुर्वी // 26 // सद्धर्मकर्माणि समाचररिन्त, मिथ्यात्वभावं परिवर्जयन्ति। भार्याऽभवद्धेमसिरीति तस्य, सदा सदाचारविचारदक्षा॥ 27 // चचारस्तनयास्तस्याः बभूवुर्गुण शालिनः। आद्यः श्रीपुञ्जराजोऽभूत्, कालराजो द्वितीयकः // 28 // नालाभिधस्तृतीयोऽभू-च्चतुर्थोनर देवराट्। तज्ज्येष्ठो वरपुञ्जराज समभूत् ख्यातः क्षितेर्मण्डले, 302 लेख संग्रह