________________ तारणेऽजितजिनं कुमरचैत्ये स्थिरं स्थापिते धर्मसूरिभिरहं संस्तुवे। एवमारास-पोसीन-देवेरिका-चैत्रभावाद्रि चङ्गापुरादौ जिनान् // 21 // देशेऽस्मिन् मेदपाटे गिरिवरनिकरैः सङ्कले मध्यभागे, ग्रामे-ग्रामे विशाला बहुजिनकलिताः सन्ति मुख्या विहाराः। बाह्येप्येवं प्रभूता ध्वजकलशयुता भान्ति सर्वेषु तेषु, दृष्टाऽदृष्टेषु नित्यं सकलजिनपतीन्नौम्यहं बोधिवृद्ध्यै // 22 // देशे-देशे नगर-नगरे ग्राम-ग्रामेऽचलादौ, प्रासादा ये नयनपथगास्तेषु चान्येषु नित्यम्। अर्चा सर्वा गुरुलघुतरा स्तौमि तीर्थेश्वराणां, त्रैलोक्यस्था सुरनरनताः शाश्वताऽशाश्वताश्च // 23 // इत्थं श्रीराजगच्छोदयगिरितरणेर्धर्मघोषस्यसूरेवंशे जातः सुभक्त्या हरिकलशयतिस्तीर्थयात्रां विधाय। नित्यं स्मृत्यै जिनानां विपुलतरलसद्भावपूर्णान्तरात्मा, कांक्षन् पुण्यस्य वृद्धिं प्रमुदितमनसा तीर्थमालां स्तवीति॥ 24 // इति श्रीमेदपाटदेशतीर्थमालास्तवनम्॥ [अनुसंधान अंक-३७] 000 290 लेख संग्रह