________________ - महावीरमुख्याहतो नौमि सर्वान् एव स्नात्रदृश्व जिनं विन्ध्यपल्याम्॥ 13 // दुर्गे श्रीचित्रकूटे वनविपिनझरन्निर्झराद्युच्चशाले, कीर्तिस्तम्भाम्बुकुण्डद्रुमसरलसरो निम्नगा सेतुरम्ये। पार्श्व श्रीसोमचिन्तामणिमपरजिनान्नौमि नाभेयमुख्यानेवं द्वाविंशतौ श्रीजिनपतिभवनेष्वेकचित्तः समग्रान् // 14 // स्थाने श्रीकरहेटके जिनगृहे श्रीसंप्रती ये पुरा, विस्तीर्णे वसुवेददेवकुलिकाकीर्णे त्रिभूमण्डपे। रम्ये गर्भगृहालयस्थजिनपै 24 र्वेदद्विसंख्यैः सदा, वामेयं सहितं द्विसप्ततिजिनैरेवं मुदा नौम्यहम् // 15 // सालेर-जाजपुरमण्डल-चित्रकूट-दुर्गेषु वारिपुर-थाणक-चङ्गिकासु। विराटदुर्ग-वणहेडक-घांसकादौ संस्थापितान् जिनवरान् गुरुभिः प्रणौमि // 16 // प्रमोदास्पदं मुक्तिदै नाथमेकं, प्रजाभासि दीकसि ग्रामरम्ये। प्रणम्रामरेशं युगादिंजिनेशं, प्रमादापहं भावतोऽहं नमामि॥ 17 // मुक्ति दं ना थक मेका AT OF | BINER भा हं पदा मा प्र जा भा सि द भी जि दि गा यु शं प्रथमजिनेतिगुप्तनामा स्वस्तिकः॥ अणीह्रदे शान्तरसामृतं ह्रदं, पार्था जिनं पार्श्वसुरेण सेवितम्। हरिप्रपूज्यं हरिनीलदेहं, नित्यं स्तुवे नित्यपदे निवासिनम् // 18 // नाम्नार्थेन च यापुरे वसुनौ(?) श्रीवर्धमानोदये, देवार्यं वरपित्तलापरिकरं सत्तोरणोद्भासितम्। श्रीचन्द्रप्रभ(वासुपूज्य-वृषभ) श्रीशान्तिमुख्यानहं, सप्त श्रीजिनमन्दिरेषु सततं संस्तौमि सर्वार्हतः॥ 19 // अथ च डुङ्गहपुरादजयदुर्गावके, शैलवलये स्तुवे घट्टसीमां जिनान् / ऋषभमीडरपुरे कुमरजिनमन्दिरे, नौमि तलहट्टिका सर्वचैत्यानि च // 20 // लेख संग्रह 289