________________ वाग्देवीं च जिनेन्द्रदिव्यभवनेष्वेकादशस्वन्वहं, शान्त्यादीश्वरवीरमुख्यजिनपान् वन्दे त्रिकालं त्रिधा // 3 // श्रीमद्देवकुलादिवाटकपुरे रम्ये चतुर्विंशतिप्रासादैर्वरहेमदण्डकलशैः सद्बिम्बपूर्णान्तरैः। श्रीवीरं ऋषभादिकान् जिनवरांस्तीर्थावतारानपि, श्रीशान्तिं गुरुधर्मसूरिविनुतं वन्दे सदा सुप्रभम् // 4 // आघाटे जलकुण्डमण्डितपदे विद्याविलासास्पदे, माकन्दालि-प्रियालचम्पक-जपा-सत्पाटलासङ्कले // वामेयादिजिनालयेषु दशसु श्रीआदिदेवादिकान्, वीरान्तान् जिननायकाननुदिनं नौमि त्रिसन्ध्यं मुदा // 5 // ....शताद् विक्रमवत्सरे स्थितं, श्रीईशपल्लीपुरभिश्चेलासेनं (? चेलासनम्) श्रीआदिदेवं बहुभिश्चिरन्तनै-र्बिम्बैर्समेतं प्रणमामि सन्ततम् // 6 // मज्जापद्रे विषमगिरिभिर्युगमे ग्रामवर्ये द्वापञ्चाशद्वरजिनगृहैर्वेष्टिते चारुचैत्ये। श्रीवामेयं प्रमुदितमना नौमि सर्वैर्जिनेन्द्रैः श्रीमत्शान्तिं बहुजिनयुतं ग्रामके खागहड्याम्॥७॥ ग्रामे पदाटकाढे वरजिनभवने स्वामिनं वर्द्धमानं, स्वर्णाभं पार्श्वदेवं त्रिगुणवसुजिनै-२४ मण्डितं तोरणस्थैः। नत्वा चान्यैर्जिनेन्द्रैः परिधिपरिगतैर्शोभमानं सुभक्त्या नित्यं चैत्ये द्वितीये जिनततिसहितं पार्श्वनाथं नवीमि // 8 // मत्स्येन्द्रपुरे पार्श्व शान्त्यादीशादि बहुजिनान् वन्दे। पंकिल डभरशामलदलोपम...तुरे? वीरम्॥ 9 // गिर्यन्तरे कपिलवाटकराजधान्यां, प्रोद्भासि राजभवनोत्सवशोभितायाम्। प्रोत्तुङ्ग-पञ्च-जिनवेश्मसु नेमिपार्श्व - मुख्यान् जिनान् प्रतिदिनं प्रणमामि सर्वान् // 10 // वैराटापरनाम्नी वर्धनपुरे तुङ्गाद्रि पुण्यार्हतां, सैकद्वादशदेवमन्दिरमहैर्विभ्राजिते नित्यशः। श्रीआदीशजिनादिबिम्बनिवहं वंदामि भक्त्या ततो, मन्दारी खदुरोतु देवसदने वामेयमुख्यान् जिनान् // 11 // पुरे पञ्चदेवालय श्रीजिनेन्द्रान् सदा नौमि नेमीश-मुख्यानशेषान् / पुरे माण्डिलग्रामवासं जिनौघं सरूपाष्टहस्तोन्नतं शान्तिदेवम् // 12 // प्रज्ञाराजिमण्डलकरे दुर्गे रम्ये युगादीश - चन्द्रप्रभौ शान्ति-पार्श्वम् 288 लेख संग्रह