________________ द्विगुणं गीत्यां सामान्यगाथाप्रस्तारप्रमाणं। द्वितीयाङ्केपि षष्ठांशकस्य द्विविकल्पकत्वात्। तच्चेदंचत्वारिंशत्सहस्राः अष्टात्रिंशल्लक्षा: षोडशकोट यो अङ्कतोऽपि 16,38,40,000 / एतदेव चोपसन्नीत्यामर्द्धकमर्द्धरूपं भवति। अत्र प्रथमार्द्धपि षष्ठांशस्यैव मात्रत्वात्। तच्च षष्टिसहस्राः नवलक्षाः चतस्र कोटयः इति अङ्कतोऽपि 4,09,60,000 / इति गाथाद्वयार्थः।।। [१२ए] दोलक्खडयालीससया मुहजघणचवलाण पत्तेयं। पंचसयबारसोत्तर पत्थारो उभयचवलाए।।२२।। द्वेलक्षाऽष्टचत्वारिंशच्च सहस्राणि मुखजघनचपलयोः, चपलाशब्दस्य प्रत्येकमभिसम्बन्धात् मुखचपला-जघनचपलायाश्च प्रत्येकमिति पृथक् प्रस्तार इति सम्बध्यते / अत्र हि मुखचपलायां द्वितीयचतुर्थों मध्यगुरु अविकल्पावेव, एतौ च गुरुमध्यगौ कर्त्तव्याविति। प्रथमो द्विगुरुरन्तगुरुर्वा तृतीयो द्विगुरुरेव तद्भावे हि तस्य द्वितीयचतुर्थयो गुरुमध्यगत्वं / पञ्चमोप्यादिगुरुत्वेन द्विगुरुत्वेन वा द्विविकल्पः, षष्ठः प्रतीत एव, सप्तमोपि चतुर्विकल्प इति त्रयाणं द्विकानां चतुष्कस्य च परस्परगुणने याता द्वात्रिंशद्विकल्पास्ततौ द्वात्रिंशता सामान्यगाथा पश्चिमार्द्धविकल्पानां चतुःषष्टयंशप्रमाणानां गुणने यथोक्तं प्रस्तारप्रमाणं मुखचपलाया भवति / एतदेव द्वितीयार्द्धवतारिणि चपलालक्षणे षष्ठस्यैकमात्रत्वादविकल्पकत्वे द्वयोर्द्विकयो [१२बी] श्चतुष्केन गुणने यातैः षोडशभिर्विकल्पैर-विशेषगाथाप्रथमार्द्ध विकल्पानां अष्टशताधिकद्वादशसहस्रप्रमाणानां गुणने जघनचपलायाः प्रस्तारप्रमाणं भवति पञ्चशतानि द्वादशोत्तराणि 512 / विभक्तिलोपः प्राकृतत्वात् प्रस्तार:-प्रस्तारप्रमाणं कस्या इत्याह-उभयचपलाया: सर्वतश्चपलाया इत्यर्थः। उभयार्द्धावतारिणि हि चपलालक्षणे प्रथमार्द्ध द्वात्रिंशदुत्तरार्द्धं च षोडशविकल्पा द्वात्रिंशतः षोडशभिर्गुणने यथोक्तं प्रमाणं भवतीति गाथार्थः।।२२।। अधुना प्रकरणमुपसंहरन्तस्य प्रयोजनं विशेषो प्रयोग कर्तारं च वक्तुकाम आह गाहाजाइ समासो छंदो जइ गुरु लहूणछे यत्थं / पाइ यसत्थवत्थुवओगी जिणे सर सूरिणा रइ उ / / 23 / / . गाथाजातीनां पथ्या-विपुला-चपलादीनां समासः-संक्षेपो गाथाजातिसमासः तत्प्रतिपादकत्वात् प्रकरणमपि तथोच्यते इति / जिनेश्वरसूरिणा रचित इति सम्बध्यते / किमर्थमिथ्याह- छन्दो यतिगु- [१३ए] रुलघूनां छेदार्थं छेदः- परिच्छेदः परिज्ञानमिति यावत्। केषां? छन्दोयति गुरुलघुनां छन्दश्च गाथाछन्द एवं सामान्यतो विशेषश्च तत्रैव विरामो लघुश्च-लघ्वक्षरं गुरुश्च-गुर्व्वक्षरमेव, ततस्तेषामयं विरामस्तस्याद् यथा परिच्छेदो भवति तथा दर्शितमेव / प्राकृतं च-तत् प्राकृतभाषानिबन्धनत्वात् शास्त्रं च-प्रतिविशिष्टार्थशासनात् प्रतीतमेव / प्राकृतशास्त्रे उपयोगो-व्यापारः सो अस्यास्तीति उपयोगी प्राकृतशास्त्रे उपयोगी प्राकृतशास्त्रोपयोगी। तुः पूरणार्थो / जिनेश्वरसूरिणेति कर्तुर्नामनिर्देशो रचितः-कृत इति गाथार्थः।।२३।। __ अजितश्रावकोत्साहादेतच्छन्दोनुशासनम्। व्यावृणोन्मुनिचन्द्राख्य-सूरिः श्वेताम्बरप्रभुः।। इति श्रीजिनेश्वराचार्यविरचित-छन्दोनुशासनविवरणं समाप्तम्। ___कृतिः श्रीमुनिचन्द्रसूरीणाम्। प्रत्यक्षरगणनया श्लोकमानं 243 / [राजस्थान प्राच्य विद्या प्रतिष्ठान, जोधपुर, जेसलमेर ग्रन्थोद्धार योजना फोटोकॉपी नं. 231, प्लेट 7 पत्र 13] ताडपत्रीय प्रति-लेखनकाल १२वीं [अनुसंधान अंक-४७] 000 278 लेख संग्रह