________________ रांकाकुले श्रेष्ठिधुराधुरन्धरो - ज्जोषदे? श्रीजिनदत्तसूरिभिः / सपादलक्षैस्मदनैस्समन्वित, ऊकेशपुर्यां सुकृते मियोजितः।। 2 / / तदन्वये श्रेष्ठि गजू प्रसिद्धः, पुत्रस्तदीयो गणदे समृद्धः। श्रीधांधलाख्योपि ततो मुमुक्षु, श्रीपद्मकीर्त्या प्रवरप्रसिद्धः।। 3 / / आंबा-जींदा-मूलराजा सत् पितृव्यसहोदराः। अर्हत्प्रतिष्ठामुच्चाया-मत्युन्नतिमकारयन्।। 4 / / शत्रुञ्जयादौ फुरमाण शक्ते-नि:स्वानयुक्षतिचतुर्दशाब्दे (1436) यात्रा समं श्रीजिनराजसूरे-ष्टङ्कार्धलक्षव्ययतो व्यधुर्ये / / 5 / / धांधलिमम्मणस्तस्य, भार्या श्री श्रीरिवापरा। जयसिंह-नृसिंहाख्यौ, क्षितौ ख्यातौ सुतौ पुनः।।९।। तथा आस्तां मोहण जन्मानौ, श्रेष्ठि कीहट-धन्यको। शत्रुञ्जयादियात्रां या-वकार्टी सङ्घपन्वतः।।७।। ताभ्यां बन्धुभ्यां सह जेसलमेरौ विधापिता याम्याम्। जैनी महाप्रतिष्ठा त्रिसप्तभुवनैर्मिते (1473) वर्षे / / 8 / / अभवजयसिंहस्य, पत्नी युगलमुत्तमम्। सिरू सरस्वती सज्ञं, सरस्वत्याः सुतोत्तमौ।।९।। रूपा-थिल्लाभिधो रूप-प्रिया मेलू-चिपी द्वयम्। पुत्रो नाथूः सुतो त्वस्य, राजाख्य-समराभिधौ / / 10 / / थिल्लाकस्य त्वभूत्कान्ता करणूं: करणापरा / हरिपालो हरिश्चन्द्रः, पुत्रौ पुण्यपवित्रितौ / / 11 / / हरिपालात्मजो हर्ष-जिनदत्तौ शुभाशयौ। यशस्व्युदयसिंहाख्यो, हरिश्चन्द्रतनूद्भवः।। 12 / / श्रेष्ठि यो नरसिंहस्य, भार्ये धीरिणि सुष्मती। धीरिणी कुक्षिजौ भोजा-हरिराजौ प्रभावको / / 13 / / भार्या भावलदेवी तु, श्रेष्ठि भोजप्रियाऽभवत्। सुतो गोधाभिधश्चास्य, हीरा-धन्नाख्यनन्दनौ / / 14 / / श्रीदेवगुर्वार्हतधर्मतत्त्व-पवित्र छत्रत्रयभूषिताङ्गः। श्रेष्ठी नृसिंहस्य सुतो द्वितीयः, स्वपक्षपोषी हरिराजदक्षः।। 15 / / 258 लेख संग्रह