________________ श्रीवल्लभ उपाध्यायः समाख्यातीति सूनृतम्। चतुर्दशस्वरा एते सर्वशास्त्रानुसारतः॥ 3 // त्रिभिर्विशेषकम् इति श्रीश्रीवल्लभोपाध्यायविरचित-सारस्वतमतानुगत सर्वशास्त्रसम्मत-चतुर्दशस्वरस्थापनवादस्थलप्रशस्तिः समाप्ता। तत्समाप्तौ च समाप्तं चतुर्दश स्वरस्थापनवादस्थलम्। तच्च वाच्यमानं चिरं नन्दतात्। प्रति परिचय 1. ज. उपाध्याय जयचन्द्रगणि संग्रह, रा. प्रा. वि. प्र. बीकानेर शाखा कार्यालय २.खरतरगच्छ ज्ञान भण्डार, जयपुर, क्रमांक छ. 106 पत्र 7 ले. १९वीं शती 3. कै. श्री कैलाशसागरसूरि ज्ञान मन्दिर, कोबा, अहमदाबाद नं. 16177 पत्र 5 ले. १८वीं लेखन प्रशस्ति. तत्त्व विचक्षणैर्वाच्यमानं चिरं नन्दतात / हीरस्तु / / श्री:छः।।श्री।। श्री जिनराजसूरिभिः। तत्सिष्यश्रीमानविजयजी तत्सिष्य श्रीकमलहर्षजी तस्य छात्रवद् विद्याविलासेन लिखतमस्ति ।।श्री।। . [अनुसंधान अंक-४५] 000 लेख संग्रह 253