________________ सगिरिधरणिभाराधारलीलाधुरीणं, किरवरममुमङ्के धारयन्तं निरन्तम्। परमगरिमलाभं लम्भयन्तं किमेवं, विमलममलदेहं चित्तगेहं नयेऽहम्॥ 13 // अवचूरिः- वराहः, सततं, साद्रिभू भारक्षमत्वात्, अङ्के धारणेन // 13 // विभु विमलपुरोगा भङ्गरोगावलीभि चरणकररुहाली भासमूढा जयन्ति। नमिपरसुरबालाभालभामे सरागं, किल परमललामाडम्बरं धारयन्ति॥१४॥ अवचूरि:- श्रीअनन्तस्य यौ निविडरागश्रेणिभिदौ चरणौ, नख, नमन, कर्त्ता पूर्वार्द्धगत एव // 14 // चरणसरसिसारे किन्नु निस्सीमधामा मलसलिलसमूहे हेमपङ्केरुहाणि। पविधरविभुवंऽगासङ्गिभा पिङ्गरना, कररुहवरमाला वो विरुद्धं रुणद्ध॥१५॥ अवचूरिः- पविधरस्य वज्राङ्कस्य विभोः श्रीधर्मस्य अङ्गो सङ्गिकान्त्या पिङ्गरङ्गा पीतवर्णा, विभुम्। वङ्गेत्यत्र परमते नवत्वं नरव.॥ 15 // दिवि भुवि चिरकालं चन्द्रभिद्राहुकण्ठी, रवभवभयभूयो रीणरङ्गं कुरङ्गम्। तरुणकरुणमङ्के लालयन्तं किलाम, भविवर भगवन्तं धेहि हे धीर! चित्ते॥१६॥ अवचूरिः- चन्द्रग्रसतपरः, बहुक्षीणरङ्ग, लालनक्रियाविशेषणमेतत्। कृपालुत्वादिति भावः। अर्थाच्छान्तिम् // 16 // . नर नम परपङ्कावासहिंसाधुरीणा खिलभविभयभीरुं, दूरभी पङ्कमङ्कम्। छगवरमवगाढं पालयन्तं सुगूढं, सदयमनयमन्थं कुन्थुदेवं सुसेवम्॥ 17 // अवचूरिः- पाप, शौनिकवृकादिजीवः, अजवरं विशेषणमिदम्। भीरुत्वादेव निर्भयमङ्कमाश्लिष्टवन्तं छागवरम्। किलेति शेषः। मन्थनं मन्थोऽनयस्य मन्थो यस्मात् सोऽनयमन्थः, यद्वा मन्थतीत्यविमन्थः, ततो अनयस्य मन्थत्वम्। फलदायित्वेन अतिशायिनी सेवा यस्य // 17 // तमरममरदत्ता मन्दमन्दारमाला, परिमलरसबद्धालम्बिरोलम्बमालम्। निरवमनवहेमच्छायकायं नमामो मरगिरिमिव कण्ठे वारिवाहावगाढम्॥१८॥ अवचूरिः- पूजार्थं, आलम्बिनी, परितोलना, आश्लिष्टम् // 18 // लेख संग्रह 215