________________ मायंडमंडलावत्तप्पमाणपयाहिणेण परिमिया भुज्जो भुज्जो दुवालसावत्तवंदणावसेया। तहा इत्थ सिरिपुज्जाणं पसायओ सावगाणं सयलसुहमत्थि। सिरिपुजाणं साहुसीसपरियरसहियाणं सुहसायकुसलखेमाणपवत्तिं सया समीहाओ। अवरं च-सिरिपुज्जाणं पज्जोसवणसव्वोदंतसंसूयगो किवापत्तो समागओ। अन्ने जे सावगाणं नामेणं पत्ता दिन्ना ते सव्वेसिं हत्थे पत्तेयं समप्पिया। पत्तमज्झत्थसमायारवायणाओ अईवआणंदो सिरिपुजचलणफासणक्कप्पो पयडीहुओ, बहूणं भव्वाणं सुहभावणाविवड्डिया। तहा य ___ इत्थ सिरिपज्जोसवणापव्वराओप्पहाणप्पबलवरतवनियम-पोसहोववासपडिक्कमणेहिं महिमभरो जाओ। सिरिकप्पसुत्तस्स नव वक्खाणा बहुअविग्घेण अईवदित्ता जाया। वक्खाणं सोऊण बहूहिं जणेहिं कंदमूलराइभोयणपमुहमकजं परिहरियं / तहा य सावय-सावियाणमझे छट्ठ-अट्ठम-दसम-दुवालसाइबहुविहो तवो जाओ। मासक्खमणमेगं चंपाभिहाणयाए सावियाए कयं / तहा संवच्छरिपडिक्कमणं एगसत्तरिसावगेहिं कयं / तत्थ य चत्तारि सावगेहिंगोलेछा भैरुदास, कटारीया छोटमल्ल उमेदमल्ल, बलाही गुमांनचंद, चोपडा सोभाचंद सुकलचंद-नामेहिं सव्वेसिं पडिक्कमणकारगाणं सिरिफलाणि पत्तेयं दिनाणि। संवच्छरिपारणगे पंचमिदिणे सव्वेहिं खरतरगणसावगेहिं साहम्मियवच्छल्लं कयं, तत्थ सावगा तिन्निसया भुत्ता। अईवसोहापाउन्भूया इच्चाइ धम्मकिच्चाणि हरिसेण संजाया। तहा ___आसाढसुदिबीयबुहवाराओ सिरिआयारपढमअंगो वक्खाणे संघेण जयसेहरमुणिसगासाओ मंडाविओ, उवरिं महीवालचरित्तो भावणाहिगारे वच्चिजइ। तत्थ बह वे सावगा सुणणत्थमागच्छंती। जिणवाणीनीरकन्नफासाओ कम्मपंकमलसरीरत्थं धोवंति। संपयं लोगविजयाभिहाणबीयज्झयणस्स बितिउद्देसगस्सवक्खाणं हवइ। सिरिपुज्जाणं पभावओ बहुजणाणं धम्मफलं बोहिबीयमूलं वड्डिस्सइ एसा 'सिद्धंतसुणणदुल्लहसामग्गी अम्हारिसाणं मंदभग्गजणाणं पुज्जप्पभावं विणा अन्नत्थ कत्थ मिलइ। तहा य -- जंकिंचि संवच्छरंसि सावगेहिं सिरिपुजाणं दुटुं विणय पडिवत्तिरहियं समायरियं सेत्तं गणवईहिं खमियव्वं उवसमियव्वं खमियमुचियढे सुयसायरढे बउसुयहरटेपसायपरटे सिरिपुजाणं सावगा खमंति उवसमंति, सिरिपुज्जेहिं वि उवसमियव्वं / वयं सेवगाम्हि सेवगाणं भवयाणमेव लज्जा अत्थि, अम्हाणं तु सिरिमयाणमेव आधारोत्थि। किंबहुणा लिहिएण? सावगजणेसु किवापीइभावो वड्डेयवो, न छड्डेयव्वो सिणेहो, तुब्भे खमासायरा गुणग्गाहिणो गुणनिहिणो परुवयारपरा विजह। तहा य जोगखेमकरो नाहो इय निरुत्ती सिरिमएसु विजए। धन्ना तत्थ पुरनिवासिणो भवियजणा जे सिरिपुज्जाणं दंसणं निच्चं करितिं, तुज्झवयणकमलविणिग्गया अमयसरोवमा वाणी सुणंति अम्हाणं दंसणाभिलासा एवं / यतः - यथा चकोरस्तुहिनांशुबिंबं, यथा रथांगो दिवसाधिनाथम्। यथा मयूरो जलदं समंतात्, तथा भवदर्शनलालसोऽहम्। पुण पत्तप्पदाणेण धम्मनेहलया विवड्डणीया। यतः - मनोभूमौ जाता प्रकृतिचपला या विधिवशात्, गुरो वृद्धिं नेया प्रचुरगुणपुष्पप्रसविनी। तथा संसेक्तव्या स्मृतिमुपगतैर्वाक्यसलिलैयेथेयं न म्लानिर्भवति मृदुलस्नेहलतिका। लेख संग्रह 185