________________ अथ समेऽपि समवहिता देवा देवपादाभिमुखं तस्थुः। देव : भो भोः सुराः कलिरयं कलुषीकरोति, भूलोकमेतमिव सन्तमसं समस्तम्। तेनान्वहं सुकृतवर्म विहाय मोहात्, सर्वत्र सम्प्रति विशो विपथं विशन्ति // 5 // सुरा :- सत्यं भाषन्ते देवपादाः, ओमिति प्रतिशृण्वन्ति। देवः- पुनरपि तत्रैव कुत्रचिदपि प्रतिपद्य दैवा-देशं पदं कृतयुगं लभते त्विदानीम्। तस्याद्य मे वसति निर्णयमन्तरेण, श्लाघ्यैरलं बहुरसैरपरैविलासैः // 6 // अथ सर्वेऽपि सुराः कर्णाकर्णि परस्परं मन्त्रयन्ति। स्वामी कृतयुगपदजिज्ञासुरस्ति। . ततस्तदन्वेषणार्थमालोकितव्योऽस्माभिर्मर्त्यलोकः, तत्रापि मध्यदेशः। यतो वर्ण्यतेऽयं वृद्धैः। सुरगिरिरिव कल्पपादपानां, भवति नृणां प्रभावो महीयसां यः। विलसति खलु यत्र तीर्थमाता, जयति जगत्यनघः स मध्यदेशः // 7 // अतस्त्वरितव्यं तद्विलोकनाय। इति निष्क्रान्ता महितदेवा देव्यश्च / अथ दौवारिकः - दौवारिकः देवः अथ दौवारिकः सुराः देवः सुराः स्मित्वा देवः गरु: जयन्तु भट्टारक:! [देवो नयन्ते (ने) न प्रतीच्छति] देव! मर्त्यलोकादागतः सुरगणो देवदर्शनाभिलाषी द्वारे भगवदाज्ञां प्रतीक्षते। प्रवेशय आशु तम्। सुरगणं प्रवेशयति। प्रविश्य, . जयन्ति देवपादा! इति कृताञ्जलिपुटाः भट्टारकं प्रणमन्ति। .. अस्ति स्वागतं सर्वसुपर्वणामिति हस्तविन्यासेन- समस्तानाश्वासयति / स्वर्लोके चापि भूलोके पाताले वा सुपर्वणाम्। गतिरव्याहता देव! तव व्याधाम तेजसा // 8 // जलधरधाराधोरिणि संसेकोत्फुल्लनीपकुसुममिव। स्मेरवपुर्भवदीयं शंसति सत्कामसिद्धिमिदम्॥ 9 // अत्रभवद्भिः किमज्ञातमस्ति, तथापि किञ्चिन्नेत्रातिथीकृतं वृत्तं देवपादानां पुरस्तात् सुराः पृथय(क्) पृथय(क्) रूपयितुमुत्सहन्ते / भवतु। नो प्राची दिशमासमुद्रमखिलाऽपाची प्रतीची तथोदीची देव! निरीक्ष्य देशनगरनामाभिरामां मुहुः। आलोक्याऽथ पुरं नु विक्रमपुराभिख्यं मरोर्मण्डले, नित्योन्मीलनयोर्यथा नयनयोः साफल्यमाप्तं सुरैः // 10 // सविस्मयम्, कीदृशं तत्? कश्च तत्राचारः? राजन्! यत्र सुजांणसिंहनृपतिर्धत्ते भवद्रूपतां, श्रीजोरावरसिंहनामक इदं सूनुर्जयन्तायते / लेख संग्रह