________________ वि० सं० 1708 में विनयविजय रचित लोकप्रकाश की प्रशस्ति के अनुसार लोकप्रकाश का प्रथमादर्श जिनविजय ने ही लिखा था। अधिक संभावना यही है कि यही जिनविजय हों! इस आधार से जिनविजय का सत्ताकाल 1680 से 1730 तक का अनुमानित किया जा सकता है। प्रस्तुत नैषधीय चरित की अर्थकल्पलता टीका जिनराजसूरि रचित जैनाराजी टीका के समान विस्तृत, गम्भीरार्थ और आदर्श टीका नहीं होते हुए भी खण्डान्वय शैली से वर्ण्यविषय, अर्थ और समास को विशदता के साथ स्पष्ट करती है। भाषा परिमार्जित है। छात्रों के लिए तो कल्पलता के समान अतीवोपयोगी है। टीका में व्याकरण, काव्य, कोष अनेकार्थी कोष, लक्षणशास्त्र आदि के उद्धरण भी यत्रतत्र प्रचुरता से प्राप्त हैं। टीका का अवलोकन करने से स्पष्ट है कि टीकाकार जिनविजय मँजे हुए प्रौढ़ विद्वान् थे। टीकाकार की शैली का रसास्वादन करने के लिये सर्ग 2 के श्लोक 32 की टीका का अवलोकन कीजिये: कलशे निजहे तुदण्डजः किमु चक्र भ्रमकारितागुणः। स तदुच्चकुचौ भवन्प्रभा-झरचक्रभ्रममातनोति यत्:॥ 32 // कलश इति। कलशे-कुम्भे चक्रभ्रमकारितागुणः निजहेतुदण्डतः। किमु? विद्यते चक्रस्य भ्रमः चक्रभ्रमः, चक्रभ्रमं करोतीति चक्रभ्रमकारी, चक्रभ्रमकारिणो भावः चक्रभ्रमकारिता. चक्रभ्रमकारिता एव गणः। कथंभू० चक्रभ्रमकारितागुण:? निजहेतुदण्डजः निजस्य हेतुर्निजहेतुश्चासौ दण्डश्च. निजहेतुदण्डः, निजहेतुदण्डाज्जायते स्मेति निजहेतुदण्डजः। कस्मिन्? कलशे-कुम्भे निजस्य घटस्य हेतुः-निमित्तकारणं दण्डः तस्माज्जात इत्यर्थः। यद्यस्मात्कारणात् स कलशः प्रभाझरचक्रभ्रमं आतनोति / प्रभायाः झरः प्रभाझरः, चक्रस्य भ्रमः चक्रभ्रमः, प्रभाझरे चक्रभ्रमः प्रभाझरचक्रभ्रमस्तं चक्रवाकभ्रममित्यर्थः। किं कुर्वन् कलश:? तदुच्चकुचौ भवन्, उच्चौ च तौ कुचौ उच्चकुचौ, तस्याः उच्चाकुचौ तदुच्चकुचौ दमयन्तीस्तनावित्यर्थः / अयमर्थ:- कार्य यदुत्पद्यते तत्र कारणवर्य भवति, एकं समवायिकारणं मृत्तिका, द्वितीयं असमवायिकारणं कपालद्वयसंयोगादि, तृतीयं निमित्तकारणं कुलालादि अदृष्टादिकञ्च। तत्र उपादानकारणस्य मृत्तिकादेर्गुणः श्यामत्वादिको घटे समवैति, ततो घटोऽपि श्यामो भवति / असमवायिनः कपालद्वयसंयोगादेरपि गुणो घटे न समवैति, तस्य स्वयं गुणरूपत्वात्। गुणे गुणानंगीकारात् निमित्तकारणस्य कुलालादेरपि गुणो न कार्ये समवैति। गौरेण कुम्भकारेण कृतो घटो गौरो न भवति। पीतेन दण्डेन पीतो न भवति / श्वेतादौरकेण श्वेतो न भवति / अत्र घटे चक्रभ्रमकारितालक्षणो दृश्यते / स च निमित्तकारणाद् दण्डाज्जातः न दिदृष्टे ऽनुपपन्नं नामतः। कविरुत्प्रेक्षां कुरुते-कलशे योऽयं चक्रभ्रमकारितागुणः स स्वहेतुदण्डजः। किमु यदयं कलश एव 161 लेख संग्रह