________________ वर्षर्तुमासपक्षाहस्तिथि - वारोडु नाडिका। लग्नराशियुजः खेटा ज्ञेया द्वारैः पुरागतैः॥ 17 // वर्ष मासः पक्षतिथी घटीत्यावर्षकं मतम् / पञ्चकं धर्मलाभज्ञैः शेषं तु परिशेषतः॥ 18 // दिनमानं विनिर्णीय पूर्व लग्नं प्रसाधयेत् / षड्वर्गशुद्धेनानेन धर्मलाभो ध्रुवं भवेत॥ 19 // यः स्याज्योतिःशास्त्र-चूड़ामणि-सामुद्रिकादिषु। वेत्ता प्राज्ञस्तथाभ्यासी धर्मलाभोऽस्य निश्चितः॥२०॥ क्रि याजप-तपःसक्तो व्यक्तो रक्तः सुरार्चने। इष्टं स्मरन् गुरुं ध्यायेत् धर्मं स लभते सुधीः॥२१॥ प्रश्ने भूतभवद्भावि दिनत्रयं विलिख्यते / वर्तमानतिथिर्वार भयो गघटिकान्वितं // 22 // लेख्या वेलार्क संक्रान्ते रुद्भवस्य घटीपलैः। भुक्ता भोग्यास्तदीयांशाः स्पष्टतांशादिका विधोः॥२३॥ सर्वतोभद्र यंत्रस्य स्पर्शः कार्योऽत्र नाणकैः। फलनामापि च ग्राह्यं धार्यं चित्तेऽवधानतः॥ 24 // * * * श्रीशंखेश्वरपार्हिन् विवस्वानेष शाश्वतः। . यत्प्रभावाद्धर्मलाभेऽधिकारःप्रथमोऽभवत // 25 // प्रथमाधिकार-पुष्पिका ___ इति श्रीधर्मलाभे महोपाध्यायमेघविजयगणि प्रकटीकृते प्रथमोऽधिकारः सम्पूर्णः (7 ए) द्वितीयाधिकार-मङ्गलाचरणम् नत्वा श्रीपरमं ज्योतिःस्वरूपं पार्श्वमीश्वरम्। अज्ञातजन्मनः पुंसो धर्मलाभं निदर्शये // 1 // , हस्तसंजीवनग्रन्थ-वृत्तौ श्लोक चतुष्ट यम् / इष्टोपदिष्टं तद्व्याख्या सोदाहरणं मुच्यते // 2 // द्वितीयाधिकार-प्रशस्तिः इत्येवं भुवनेश्वरस्य भगवत्पार्श्वस्य नाम्नः स्फुरत्सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया॥ मंत्राध्यक्षवणिक्षु पारस इति ख्यातस्य लक्ष्मीपतेस्तत्राभूदधिकार एष यशसां हेतुर्द्वितीयः श्रिये॥१॥ इति श्रीधर्मलाभे शास्त्रे महोपाध्यायमेघविजयगणिना प्रकटीकृते द्वितीयोधिकारः (12 बी) तृतीयाधिकार-मङ्गलाचरणम् अथाधिकारः पुरुषोत्तमस्य, प्रारभ्यते केशवलभ्यनाम्ना। पार्श्वप्रभोः शाश्वतभास्वतोऽस्मिन्, शंखेश्वरस्य प्रणिधाननाम्ना॥१॥ लेख संग्रह 150